Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 10:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tvam utthAyAvaruhya niHsandEhaM taiH saha gaccha mayaiva tE prESitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ৎৱম্ উত্থাযাৱৰুহ্য নিঃসন্দেহং তৈঃ সহ গচ্ছ মযৈৱ তে প্ৰেষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ৎৱম্ উত্থাযাৱরুহ্য নিঃসন্দেহং তৈঃ সহ গচ্ছ মযৈৱ তে প্রেষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တွမ် ဥတ္ထာယာဝရုဟျ နိးသန္ဒေဟံ တဲး သဟ ဂစ္ဆ မယဲဝ တေ ပြေၐိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ત્વમ્ ઉત્થાયાવરુહ્ય નિઃસન્દેહં તૈઃ સહ ગચ્છ મયૈવ તે પ્રેષિતાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 tvam utthAyAvaruhya niHsandehaM taiH saha gaccha mayaiva te preSitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:20
11 अन्तरसन्दर्भाः  

atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|


tasmAt pitarO'varuhya karNIliyaprEritalOkAnAM nikaTamAgatya kathitavAn pazyata yUyaM yaM mRgayadhvE sa janOhaM, yUyaM kinnimittam AgatAH?


tadA niHsandEhaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSu gatESu vayaM tasya manujasya gRhaM prAvizAma|


tataH paraM tau pavitrENAtmanA prEritau santau silUkiyAnagaram upasthAya samudrapathEna kuprOpadvIpam agacchatAM|


tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAya dakSiNasyAM dizi yO mArgO prAntarasya madhyEna yirUzAlamO 'sAnagaraM yAti taM mArgaM gaccha|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|


kintu sa niHsandEhaH san vizvAsEna yAcatAM yataH sandigdhO mAnavO vAyunA cAlitasyOtplavamAnasya ca samudrataraggasya sadRzO bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्