Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 শেষং পুণ্যমুকুটং মদৰ্থং ৰক্ষিতং ৱিদ্যতে তচ্চ তস্মিন্ মহাদিনে যথাৰ্থৱিচাৰকেণ প্ৰভুনা মহ্যং দাযিষ্যতে কেৱলং মহ্যম্ ইতি নহি কিন্তু যাৱন্তো লোকাস্তস্যাগমনম্ আকাঙ্ক্ষন্তে তেভ্যঃ সৰ্ৱ্ৱেভ্যো ঽপি দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 শেষং পুণ্যমুকুটং মদর্থং রক্ষিতং ৱিদ্যতে তচ্চ তস্মিন্ মহাদিনে যথার্থৱিচারকেণ প্রভুনা মহ্যং দাযিষ্যতে কেৱলং মহ্যম্ ইতি নহি কিন্তু যাৱন্তো লোকাস্তস্যাগমনম্ আকাঙ্ক্ষন্তে তেভ্যঃ সর্ৱ্ৱেভ্যো ঽপি দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ၑေၐံ ပုဏျမုကုဋံ မဒရ္ထံ ရက္ၐိတံ ဝိဒျတေ တစ္စ တသ္မိန် မဟာဒိနေ ယထာရ္ထဝိစာရကေဏ ပြဘုနာ မဟျံ ဒါယိၐျတေ ကေဝလံ မဟျမ် ဣတိ နဟိ ကိန္တု ယာဝန္တော လောကာသ္တသျာဂမနမ် အာကာင်္က္ၐန္တေ တေဘျး သရွွေဘျော 'ပိ ဒါယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 શેષં પુણ્યમુકુટં મદર્થં રક્ષિતં વિદ્યતે તચ્ચ તસ્મિન્ મહાદિને યથાર્થવિચારકેણ પ્રભુના મહ્યં દાયિષ્યતે કેવલં મહ્યમ્ ઇતિ નહિ કિન્તુ યાવન્તો લોકાસ્તસ્યાગમનમ્ આકાઙ્ક્ષન્તે તેભ્યઃ સર્વ્વેભ્યો ઽપિ દાયિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:8
39 अन्तरसन्दर्भाः  

aparaM mama tAtaM vinA mAnuSaH svargasthO dUtO vA kOpi taddinaM taddaNPanjca na jnjApayati|


tad dinE bahavO mAM vadiSyanti, hE prabhO hE prabhO, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni?


ahaM yuSmabhyaM yathArthaM kathayAmi, vicAradinE tasya nagarasya dazAtaH sidOmO dazA sahyA bhaviSyati|


tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?


kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|


tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM|


tarhyEkaikasya karmma prakAziSyatE yataH sa divasastat prakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaM tata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|


mallA api sarvvabhOgE parimitabhOginO bhavanti tE tu mlAnAM srajaM lipsantE kintu vayam amlAnAM lipsAmahE|


yatO hEtOrEtasmin vEzmani tiSThantO vayaM taM svargIyaM vAsaM paridhAtum AkAgkSyamANA niHzvasAmaH|


yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


kintu hE bhrAtaraH, yUyam andhakArENAvRtA na bhavatha tasmAt taddinaM taskara iva yuSmAn na prApsyati|


tasmin dUrIkRtE sa vidharmmyudESyati kintu prabhu ryIzuH svamukhapavanEna taM vidhvaMsayiSyati nijOpasthitEstEjasA vinAzayiSyati ca|


yathA ca satyaM jIvanaM pApnuyustathA pAratrikAm uttamasampadaM sanjcinvantvEti tvayAdizyantAM|


kintvadhunAsmAkaM paritrAtu ryIzOH khrISTasyAgamanEna prAkAzata| khrISTO mRtyuM parAjitavAn susaMvAdEna ca jIvanam amaratAnjca prakAzitavAn|


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


atO vicAradinE sa yathA prabhOH kRpAbhAjanaM bhavEt tAdRzaM varaM prabhustasmai dEyAt| iphiSanagarE'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vEtsi|


aparaM yO mallai ryudhyati sa yadi niyamAnusArENa na yuddhyati tarhi kirITaM na lapsyatE|


Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|


paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|


zAstizca varttamAnasamayE kEnApi nAnandajanikA kintu zOkajanikaiva manyatE tathApi yE tayA vinIyantE tEbhyaH sA pazcAt zAntiyuktaM dharmmaphalaM dadAti|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


'kSayaniSkalagkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svargE 'smAkaM kRtE sanjcitA tiSThati,


tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE|


pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|


anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikE praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntikE nikSipya vadanti,


tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्