Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 8:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tE svEcchayA yathAzakti kinjcAtizakti dAna udyuktA abhavan iti mayA pramANIkriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ते स्वेच्छया यथाशक्ति किञ्चातिशक्ति दान उद्युक्ता अभवन् इति मया प्रमाणीक्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তে স্ৱেচ্ছযা যথাশক্তি কিঞ্চাতিশক্তি দান উদ্যুক্তা অভৱন্ ইতি মযা প্ৰমাণীক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তে স্ৱেচ্ছযা যথাশক্তি কিঞ্চাতিশক্তি দান উদ্যুক্তা অভৱন্ ইতি মযা প্রমাণীক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တေ သွေစ္ဆယာ ယထာၑက္တိ ကိဉ္စာတိၑက္တိ ဒါန ဥဒျုက္တာ အဘဝန် ဣတိ မယာ ပြမာဏီကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તે સ્વેચ્છયા યથાશક્તિ કિઞ્ચાતિશક્તિ દાન ઉદ્યુક્તા અભવન્ ઇતિ મયા પ્રમાણીક્રિયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:3
22 अन्तरसन्दर्भाः  

asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|


tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya


yata IzvarE tESAM cESTA vidyata ityatrAhaM sAkSyasmi; kintu tESAM sA cESTA sajnjAnA nahi,


mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|


icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pi mayi tatkarmmaNO bhArO'rpitO'sti|


atastadAnIM yuSmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi svESAM nayanAnyutpATya mahyaM dAtum azakSyata tarhi tadapyakariSyatEti pramANam ahaM dadAmi|


yata Izvara Eva svakIyAnurOdhAd yuSmanmadhyE manaskAmanAM karmmasiddhinjca vidadhAti|


yuSmAkaM lAyadikEyAsthitAnAM hiyarApalisthitAnAnjca bhrAtRNAM hitAya sO'tIva cESTata ityasmin ahaM tasya sAkSI bhavAmi|


yuSmabhyaM kEvalam Izvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manObhirabhyalaSAma, yatO yUyam asmAkaM snEhapAtrANyabhavata|


kintu tava saujanyaM yad balEna na bhUtvA svEcchAyAH phalaM bhavEt tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanyE|


yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|


yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्