Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 7:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 ahaM patrENa yuSmAn zOkayuktAn kRtavAn ityasmAd anvatapyE kintvadhunA nAnutapyE| tEna patrENa yUyaM kSaNamAtraM zOkayuktIbhUtA iti mayA dRzyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अहं पत्रेण युष्मान् शोकयुक्तान् कृतवान् इत्यस्माद् अन्वतप्ये किन्त्वधुना नानुतप्ये। तेन पत्रेण यूयं क्षणमात्रं शोकयुक्तीभूता इति मया दृश्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অহং পত্ৰেণ যুষ্মান্ শোকযুক্তান্ কৃতৱান্ ইত্যস্মাদ্ অন্ৱতপ্যে কিন্ত্ৱধুনা নানুতপ্যে| তেন পত্ৰেণ যূযং ক্ষণমাত্ৰং শোকযুক্তীভূতা ইতি মযা দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অহং পত্রেণ যুষ্মান্ শোকযুক্তান্ কৃতৱান্ ইত্যস্মাদ্ অন্ৱতপ্যে কিন্ত্ৱধুনা নানুতপ্যে| তেন পত্রেণ যূযং ক্ষণমাত্রং শোকযুক্তীভূতা ইতি মযা দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အဟံ ပတြေဏ ယုၐ္မာန် ၑောကယုက္တာန် ကၖတဝါန် ဣတျသ္မာဒ် အနွတပျေ ကိန္တွဓုနာ နာနုတပျေ၊ တေန ပတြေဏ ယူယံ က္ၐဏမာတြံ ၑောကယုက္တီဘူတာ ဣတိ မယာ ဒၖၑျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અહં પત્રેણ યુષ્માન્ શોકયુક્તાન્ કૃતવાન્ ઇત્યસ્માદ્ અન્વતપ્યે કિન્ત્વધુના નાનુતપ્યે| તેન પત્રેણ યૂયં ક્ષણમાત્રં શોકયુક્તીભૂતા ઇતિ મયા દૃશ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 ahaM patreNa yuSmAn zokayuktAn kRtavAn ityasmAd anvatapye kintvadhunA nAnutapye| tena patreNa yUyaM kSaNamAtraM zokayuktIbhUtA iti mayA dRzyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:8
15 अन्तरसन्दर्भाः  

kintu mayOktAbhirAbhiH kathAbhi ryUSmAkam antaHkaraNAni duHkhEna pUrNAnyabhavan|


pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|


pazyata tEnEzvarIyENa zOkEna yuSmAkaM kiM na sAdhitaM? yatnO dOSaprakSAlanam asantuSTatvaM hArddam AsaktatvaM phaladAnanjcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvvENa prakArENa yuSmAbhi rdattaM|


yEnAparAddhaM tasya kRtE kiMvA yasyAparAddhaM tasya kRtE mayA patram alEkhi tannahi kintu yuSmAnadhyasmAkaM yatnO yad Izvarasya sAkSAd yuSmatsamIpE prakAzEta tadarthamEva|


kintu namrANAM sAntvayitA ya IzvaraH sa tItasyAgamanEnAsmAn asAntvayat|


kEvalaM tasyAgamanEna tannahi kintu yuSmattO jAtayA tasya sAntvanayApi, yatO'smAsu yuSmAkaM hArddavilApAsaktatvESvasmAkaM samIpE varNitESu mama mahAnandO jAtaH|


ityasmin yuSmAkaM zOkEnAhaM hRSyAmi tannahi kintu manaHparivarttanAya yuSmAkaM zOkO'bhavad ityanEna hRSyAmi yatO'smattO yuSmAkaM kApi hAni ryanna bhavEt tadarthaM yuSmAkam IzvarIyaH zOेkO jAtaH|


yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्