Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 6:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yuSmAkaM pitA bhaviSyAmi ca, yUyanjca mama kanyAputrA bhaviSyathEti sarvvazaktimatA paramEzvarENOktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যুষ্মাকং পিতা ভৱিষ্যামি চ, যূযঞ্চ মম কন্যাপুত্ৰা ভৱিষ্যথেতি সৰ্ৱ্ৱশক্তিমতা পৰমেশ্ৱৰেণোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যুষ্মাকং পিতা ভৱিষ্যামি চ, যূযঞ্চ মম কন্যাপুত্রা ভৱিষ্যথেতি সর্ৱ্ৱশক্তিমতা পরমেশ্ৱরেণোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယုၐ္မာကံ ပိတာ ဘဝိၐျာမိ စ, ယူယဉ္စ မမ ကနျာပုတြာ ဘဝိၐျထေတိ သရွွၑက္တိမတာ ပရမေၑွရေဏောက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યુષ્માકં પિતા ભવિષ્યામિ ચ, યૂયઞ્ચ મમ કન્યાપુત્રા ભવિષ્યથેતિ સર્વ્વશક્તિમતા પરમેશ્વરેણોક્તં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 yuSmAkaM pitA bhaviSyAmi ca, yUyaJca mama kanyAputrA bhaviSyatheti sarvvazaktimatA paramezvareNoktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:18
21 अन्तरसन्दर्भाः  

tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|


yataH prANigaNa Izvarasya santAnAnAM vibhavaprAptim AkAgkSan nitAntam apEkSatE|


yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|


khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH|


yIzunA khrISTEna svasya nimittaM putratvapadE'smAn svakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaM niyuktavAn|


varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|


tasyA antara Ekamapi mandiraM mayA na dRSTaM sataH sarvvazaktimAn prabhuH paramEzvarO mESazAvakazca svayaM tasya mandiraM|


yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्