Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 12:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 itazcaturdazavatsarEbhyaH pUrvvaM mayA paricita EkO janastRtIyaM svargamanIyata, sa sazarIrENa niHzarIrENa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIzvarO jAnAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 इतश्चतुर्दशवत्सरेभ्यः पूर्व्वं मया परिचित एको जनस्तृतीयं स्वर्गमनीयत, स सशरीरेण निःशरीरेण वा तत् स्थानमनीयत तदहं न जानामि किन्त्वीश्वरो जानाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ইতশ্চতুৰ্দশৱৎসৰেভ্যঃ পূৰ্ৱ্ৱং মযা পৰিচিত একো জনস্তৃতীযং স্ৱৰ্গমনীযত, স সশৰীৰেণ নিঃশৰীৰেণ ৱা তৎ স্থানমনীযত তদহং ন জানামি কিন্ত্ৱীশ্ৱৰো জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ইতশ্চতুর্দশৱৎসরেভ্যঃ পূর্ৱ্ৱং মযা পরিচিত একো জনস্তৃতীযং স্ৱর্গমনীযত, স সশরীরেণ নিঃশরীরেণ ৱা তৎ স্থানমনীযত তদহং ন জানামি কিন্ত্ৱীশ্ৱরো জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဣတၑ္စတုရ္ဒၑဝတ္သရေဘျး ပူရွွံ မယာ ပရိစိတ ဧကော ဇနသ္တၖတီယံ သွရ္ဂမနီယတ, သ သၑရီရေဏ နိးၑရီရေဏ ဝါ တတ် သ္ထာနမနီယတ တဒဟံ န ဇာနာမိ ကိန္တွီၑွရော ဇာနာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 ઇતશ્ચતુર્દશવત્સરેભ્યઃ પૂર્વ્વં મયા પરિચિત એકો જનસ્તૃતીયં સ્વર્ગમનીયત, સ સશરીરેણ નિઃશરીરેણ વા તત્ સ્થાનમનીયત તદહં ન જાનામિ કિન્ત્વીશ્વરો જાનાતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:2
40 अन्तरसन्दर्भाः  

AziSaM vadannEva ca tEbhyaH pRthag bhUtvA svargAya nItO'bhavat|


yO janO madIyaM palalaM svAdati madIyaM rudhiranjca pivati sa mayi vasati tasminnahanjca vasAmi|


tau tadvArttAM prApya palAyitvA lukAyaniyAdEzasyAntarvvarttilustrAdarbbO


tataH paraM yirUzAlamnagaraM pratyAgatya mandirE'ham EkadA prArthayE, tasmin samayE'ham abhibhUtaH san prabhUM sAkSAt pazyan,


aparaM khrISTEna parIkSitam ApilliM mama namaskAraM vadata, AriSTabUlasya parijanAMzca mama namaskAraM jnjApayadhvaM|


aparanjca khrISTasya yIzOH karmmaNi mama sahakAriNau mama prANarakSArthanjca svaprANAn paNIkRtavantau yau priSkillAkkilau tau mama namaskAraM jnjApayadhvaM|


aparanjca prEritESu khyAtakIrttI madagrE khrISTAzritau mama svajAtIyau sahabandinau ca yAvAndranIkayUniyau tau mama namaskAraM jnjApayadhvaM|


aparaM khrISTasEvAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhunjca mama namaskAraM jnjApayadhvaM|


yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|


yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|


Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiM tatkAraNaM? tad IzvarO vEtti|


atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|


kEnacit khrISTa AzritE nUtanA sRSTi rbhavati purAtanAni lupyantE pazya nikhilAni navInAni bhavanti|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAH sAkSAt mama paricayamaprApya kEvalaM janazrutimimAM labdhavantaH,


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


yazcAvatIrNavAn sa Eva svargANAm uparyyuparyyArUPhavAn yataH sarvvANi tEna pUrayitavyAni|


aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|


aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|


yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|


tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,


sA tu puMsantAnaM prasUtA sa Eva lauhamayarAjadaNPEna sarvvajAtIzcArayiSyati, kinjca tasyAH santAna Izvarasya samIpaM tadIyasiMhAsanasya ca sannidhim uddhRtaH|


tEnAhaM tatkSaNAd AtmAviSTO bhUtvA 'pazyaM svargE siMhAsanamEkaM sthApitaM tatra siMhAsanE EkO jana upaviSTO 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्