Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 10:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yataH zarIrE carantO'pi vayaM zArIrikaM yuddhaM na kurmmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতঃ শৰীৰে চৰন্তোঽপি ৱযং শাৰীৰিকং যুদ্ধং ন কুৰ্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতঃ শরীরে চরন্তোঽপি ৱযং শারীরিকং যুদ্ধং ন কুর্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတး ၑရီရေ စရန္တော'ပိ ဝယံ ၑာရီရိကံ ယုဒ္ဓံ န ကုရ္မ္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યતઃ શરીરે ચરન્તોઽપિ વયં શારીરિકં યુદ્ધં ન કુર્મ્મઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:3
11 अन्तरसन्दर्भाः  

yatO'smAkaM zArIrikAcaraNasamayE maraNanimittaM phalam utpAdayituM vyavasthayA dUSitaH pApAbhilASO'smAkam aggESu jIvan AsIt|


yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhi rmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhi jIviSyatha|


tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANi sarvvANi sAdhyantE|


EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOka_iva mantrayANa Adau svIkRtya pazcAd asvIkurvvE?


asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi


aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn|


atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्