Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 तीमुथियुस 6:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে ঈশ্ৱৰস্য লোক ৎৱম্ এতেভ্যঃ পলায্য ধৰ্ম্ম ঈশ্ৱৰভক্তি ৰ্ৱিশ্ৱাসঃ প্ৰেম সহিষ্ণুতা ক্ষান্তিশ্চৈতান্যাচৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে ঈশ্ৱরস্য লোক ৎৱম্ এতেভ্যঃ পলায্য ধর্ম্ম ঈশ্ৱরভক্তি র্ৱিশ্ৱাসঃ প্রেম সহিষ্ণুতা ক্ষান্তিশ্চৈতান্যাচর|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ဤၑွရသျ လောက တွမ် ဧတေဘျး ပလာယျ ဓရ္မ္မ ဤၑွရဘက္တိ ရွိၑွာသး ပြေမ သဟိၐ္ဏုတာ က္ၐာန္တိၑ္စဲတာနျာစရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 હે ઈશ્વરસ્ય લોક ત્વમ્ એતેભ્યઃ પલાય્ય ધર્મ્મ ઈશ્વરભક્તિ ર્વિશ્વાસઃ પ્રેમ સહિષ્ણુતા ક્ષાન્તિશ્ચૈતાન્યાચર|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 he Izvarasya loka tvam etebhyaH palAyya dharmma Izvarabhakti rvizvAsaH prema sahiSNutA kSAntizcaitAnyAcara|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:11
40 अन्तरसन्दर्भाः  

ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|


yUyaM prEmAcaraNE prayatadhvam AtmikAn dAyAnapi vizESata IzvarIyAdEzakathanasAmarthyaM prAptuM cESTadhvaM|


mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|


aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat|


alpavayaSkatvAt kEnApyavajnjEyO na bhava kintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEna ca vizvAsinAm AdarzO bhava|


sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|


hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyA apavitraM pralApaM virOdhOktinjca tyaja ca,


atO yadi kazcid EtAdRzEbhyaH svaM pariSkarOti tarhi sa pAvitaM prabhOH kAryyayOgyaM sarvvasatkAryyAyOpayuktaM sammAnArthakanjca bhAjanaM bhaviSyati|


yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmO vizvAsaH prEma yE ca zucimanObhiH prabhum uddizya prArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayA yatnO vidhIyatAM|


mamOpadEzaH ziSTatAbhiprAyO vizvAsO rdharyyaM prEma sahiSNutOpadravaH klEzA


tEna cEzvarasya lOkO nipuNaH sarvvasmai satkarmmaNE susajjazca bhavati|


aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|


sa tyajEd duSTatAmArgaM satkriyAnjca samAcarEt| mRgayANazca zAntiM sa nityamEvAnudhAvatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्