Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 तीमुथियुस 2:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sarvvESAM mAnavAnAM kRtE vizESatO vayaM yat zAntatvEna nirvvirOdhatvEna cEzcarabhaktiM vinItatvanjcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAnjca kRtE tE karttavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 সৰ্ৱ্ৱেষাং মানৱানাং কৃতে ৱিশেষতো ৱযং যৎ শান্তৎৱেন নিৰ্ৱ্ৱিৰোধৎৱেন চেশ্চৰভক্তিং ৱিনীতৎৱঞ্চাচৰন্তঃ কালং যাপযামস্তদৰ্থং নৃপতীনাম্ উচ্চপদস্থানাঞ্চ কৃতে তে কৰ্ত্তৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 সর্ৱ্ৱেষাং মানৱানাং কৃতে ৱিশেষতো ৱযং যৎ শান্তৎৱেন নির্ৱ্ৱিরোধৎৱেন চেশ্চরভক্তিং ৱিনীতৎৱঞ্চাচরন্তঃ কালং যাপযামস্তদর্থং নৃপতীনাম্ উচ্চপদস্থানাঞ্চ কৃতে তে কর্ত্তৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သရွွေၐာံ မာနဝါနာံ ကၖတေ ဝိၑေၐတော ဝယံ ယတ် ၑာန္တတွေန နိရွွိရောဓတွေန စေၑ္စရဘက္တိံ ဝိနီတတွဉ္စာစရန္တး ကာလံ ယာပယာမသ္တဒရ္ထံ နၖပတီနာမ် ဥစ္စပဒသ္ထာနာဉ္စ ကၖတေ တေ ကရ္တ္တဝျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 સર્વ્વેષાં માનવાનાં કૃતે વિશેષતો વયં યત્ શાન્તત્વેન નિર્વ્વિરોધત્વેન ચેશ્ચરભક્તિં વિનીતત્વઞ્ચાચરન્તઃ કાલં યાપયામસ્તદર્થં નૃપતીનામ્ ઉચ્ચપદસ્થાનાઞ્ચ કૃતે તે કર્ત્તવ્યાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 2:2
22 अन्तरसन्दर्भाः  

tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|


yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|


tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|


Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|


yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata|


hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,


aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्