1 पतरस 5:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script13 yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyatE sA mama putrO mArkazca yuSmAn namaskAraM vEdayati| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari13 युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 যুষ্মাভিঃ সহাভিৰুচিতা যা সমিতি ৰ্বাবিলি ৱিদ্যতে সা মম পুত্ৰো মাৰ্কশ্চ যুষ্মান্ নমস্কাৰং ৱেদযতি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 যুষ্মাভিঃ সহাভিরুচিতা যা সমিতি র্বাবিলি ৱিদ্যতে সা মম পুত্রো মার্কশ্চ যুষ্মান্ নমস্কারং ৱেদযতি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 ယုၐ္မာဘိး သဟာဘိရုစိတာ ယာ သမိတိ ရ္ဗာဗိလိ ဝိဒျတေ သာ မမ ပုတြော မာရ္ကၑ္စ ယုၐ္မာန် နမသ္ကာရံ ဝေဒယတိ၊ अध्यायं द्रष्टव्यम्સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script13 યુષ્માભિઃ સહાભિરુચિતા યા સમિતિ ર્બાબિલિ વિદ્યતે સા મમ પુત્રો માર્કશ્ચ યુષ્માન્ નમસ્કારં વેદયતિ| अध्यायं द्रष्टव्यम्satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script13 yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyate sA mama putro mArkazca yuSmAn namaskAraM vedayati| अध्यायं द्रष्टव्यम् |
tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|