Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 पतरस 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yataH zAstrE likhitamAstE, yathA, pazya pASANa EkO 'sti sIyOni sthApitO mayA| mukhyakONasya yOgyaH sa vRtazcAtIva mUlyavAn| yO janO vizvasEt tasmin sa lajjAM na gamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यतः शास्त्रे लिखितमास्ते, यथा, पश्य पाषाण एको ऽस्ति सीयोनि स्थापितो मया। मुख्यकोणस्य योग्यः स वृतश्चातीव मूल्यवान्। यो जनो विश्वसेत् तस्मिन् स लज्जां न गमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যতঃ শাস্ত্ৰে লিখিতমাস্তে, যথা, পশ্য পাষাণ একো ঽস্তি সীযোনি স্থাপিতো মযা| মুখ্যকোণস্য যোগ্যঃ স ৱৃতশ্চাতীৱ মূল্যৱান্| যো জনো ৱিশ্ৱসেৎ তস্মিন্ স লজ্জাং ন গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যতঃ শাস্ত্রে লিখিতমাস্তে, যথা, পশ্য পাষাণ একো ঽস্তি সীযোনি স্থাপিতো মযা| মুখ্যকোণস্য যোগ্যঃ স ৱৃতশ্চাতীৱ মূল্যৱান্| যো জনো ৱিশ্ৱসেৎ তস্মিন্ স লজ্জাং ন গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယတး ၑာသ္တြေ လိခိတမာသ္တေ, ယထာ, ပၑျ ပါၐာဏ ဧကော 'သ္တိ သီယောနိ သ္ထာပိတော မယာ၊ မုချကောဏသျ ယောဂျး သ ဝၖတၑ္စာတီဝ မူလျဝါန်၊ ယော ဇနော ဝိၑွသေတ် တသ္မိန် သ လဇ္ဇာံ န ဂမိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 યતઃ શાસ્ત્રે લિખિતમાસ્તે, યથા, પશ્ય પાષાણ એકો ઽસ્તિ સીયોનિ સ્થાપિતો મયા| મુખ્યકોણસ્ય યોગ્યઃ સ વૃતશ્ચાતીવ મૂલ્યવાન્| યો જનો વિશ્વસેત્ તસ્મિન્ સ લજ્જાં ન ગમિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 yataH zAstre likhitamAste, yathA, pazya pASANa eko 'sti sIyoni sthApito mayA| mukhyakoNasya yogyaH sa vRtazcAtIva mUlyavAn| yo jano vizvaset tasmin sa lajjAM na gamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:6
27 अन्तरसन्दर्भाः  

kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|


aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|


kintu yIzustAnavalOkya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH kONE sa Eva hi bhaviSyati| Etasya zAstrIyavacanasya kiM tAtparyyaM?


tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|


yaH kazcinmayi vizvasiti dharmmagranthasya vacanAnusArENa tasyAbhyantaratO'mRtatOyasya srOtAMsi nirgamiSyanti|


hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|


zAstrE yAdRzaM likhati vizvasiSyati yastatra sa janO na trapiSyatE|


vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca


aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|


tat sarvvaM zAstram IzvarasyAtmanA dattaM zikSAyai dOSabOdhAya zOdhanAya dharmmavinayAya ca phalayUktaM bhavati


aparaM mAnuSairavajnjAtasya kintvIzvarENAbhirucitasya bahumUlyasya jIvatprastarasyEva tasya prabhOH sannidhim AgatA


tE cAvizvAsAd vAkyEna skhalanti skhalanE ca niyuktAH santi|


zAstrIyaM kimapi bhaviSyadvAkyaM manuSyasya svakIyabhAvabOdhakaM nahi, Etad yuSmAbhiH samyak jnjAyatAM|


svakIyasarvvapatrESu caitAnyadhi prastutya tadEva gadati| tESu patrESu katipayAni durUhyANi vAkyAni vidyantE yE ca lOkA ajnjAnAzcanjcalAzca tE nijavinAzArtham anyazAstrIyavacanAnIva tAnyapi vikArayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्