Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 पतरस 2:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yUyaM svAdhInA ivAcarata tathApi duSTatAyA vESasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIzvarasya dAsA iva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যূযং স্ৱাধীনা ইৱাচৰত তথাপি দুষ্টতাযা ৱেষস্ৱৰূপাং স্ৱাধীনতাং ধাৰযন্ত ইৱ নহি কিন্ত্ৱীশ্ৱৰস্য দাসা ইৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যূযং স্ৱাধীনা ইৱাচরত তথাপি দুষ্টতাযা ৱেষস্ৱরূপাং স্ৱাধীনতাং ধারযন্ত ইৱ নহি কিন্ত্ৱীশ্ৱরস্য দাসা ইৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယူယံ သွာဓီနာ ဣဝါစရတ တထာပိ ဒုၐ္ဋတာယာ ဝေၐသွရူပါံ သွာဓီနတာံ ဓာရယန္တ ဣဝ နဟိ ကိန္တွီၑွရသျ ဒါသာ ဣဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યૂયં સ્વાધીના ઇવાચરત તથાપિ દુષ્ટતાયા વેષસ્વરૂપાં સ્વાધીનતાં ધારયન્ત ઇવ નહિ કિન્ત્વીશ્વરસ્ય દાસા ઇવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 yUyaM svAdhInA ivAcarata tathApi duSTatAyA veSasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIzvarasya dAsA iva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:16
15 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|


itthaM yUyaM pApasEvAtO muktAH santO dharmmasya bhRtyA jAtAH|


kintu sAmprataM yUyaM pApasEvAtO muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpanjca phalam AstE|


yataH prabhunAhUtO yO dAsaH sa prabhO rmOcitajanaH| tadvad tEnAhUtaH svatantrO janO'pi khrISTasya dAsa Eva|


khrISTO'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugEna puna rna nibadhyadhvaM|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|


yatO vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhOH khrISTasya dAsA bhavatha|


vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApi chalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSI vidyatE|


kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkya tiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva san svakAryyE dhanyO bhaviSyati|


muktE rvyavasthAtO yESAM vicArENa bhavitavyaM tAdRzA lOkA iva yUyaM kathAM kathayata karmma kuruta ca|


tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|


yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्