Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 योहन 2:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yE janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যে জনা যুষ্মান্ ভ্ৰামযন্তি তানধ্যহম্ ইদং লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যে জনা যুষ্মান্ ভ্রামযন্তি তানধ্যহম্ ইদং লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယေ ဇနာ ယုၐ္မာန် ဘြာမယန္တိ တာနဓျဟမ် ဣဒံ လိခိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 યે જના યુષ્માન્ ભ્રામયન્તિ તાનધ્યહમ્ ઇદં લિખિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 ye janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:26
12 अन्तरसन्दर्भाः  

yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapi mithyAmatiM janayiSyanti|


aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san


sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|


pavitra AtmA spaSTam idaM vAkyaM vadati caramakAlE katipayalOkA vahninAgkitatvAt


aparaM pApiSThAH khalAzca lOkA bhrAmyantO bhramayantazcOttarOttaraM duSTatvEna varddhiSyantE|


hE priyabAlakAH, kazcid yuSmAkaM bhramaM na janayEt, yaH kazcid dharmmAcAraM karOti sa tAdRg dhArmmikO bhavati yAdRk sa dhAmmikO 'sti|


yatO bahavaH pravanjcakA jagat pravizya yIzukhrISTO narAvatArO bhUtvAgata Etat nAggIkurvvanti sa Eva pravanjcakaH khrISTArizcAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्