Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 5:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparaM yuSmAkaM madhyE vyabhicArO vidyatE sa ca vyabhicArastAdRzO yad dEvapUjakAnAM madhyE'pi tattulyO na vidyatE phalatO yuSmAkamEkO janO vimAtRgamanaM kRruta iti vArttA sarvvatra vyAptA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरं युष्माकं मध्ये व्यभिचारो विद्यते स च व्यभिचारस्तादृशो यद् देवपूजकानां मध्येऽपि तत्तुल्यो न विद्यते फलतो युष्माकमेको जनो विमातृगमनं कृरुत इति वार्त्ता सर्व्वत्र व्याप्ता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰং যুষ্মাকং মধ্যে ৱ্যভিচাৰো ৱিদ্যতে স চ ৱ্যভিচাৰস্তাদৃশো যদ্ দেৱপূজকানাং মধ্যেঽপি তত্তুল্যো ন ৱিদ্যতে ফলতো যুষ্মাকমেকো জনো ৱিমাতৃগমনং কৃৰুত ইতি ৱাৰ্ত্তা সৰ্ৱ্ৱত্ৰ ৱ্যাপ্তা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরং যুষ্মাকং মধ্যে ৱ্যভিচারো ৱিদ্যতে স চ ৱ্যভিচারস্তাদৃশো যদ্ দেৱপূজকানাং মধ্যেঽপি তত্তুল্যো ন ৱিদ্যতে ফলতো যুষ্মাকমেকো জনো ৱিমাতৃগমনং কৃরুত ইতি ৱার্ত্তা সর্ৱ্ৱত্র ৱ্যাপ্তা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရံ ယုၐ္မာကံ မဓျေ ဝျဘိစာရော ဝိဒျတေ သ စ ဝျဘိစာရသ္တာဒၖၑော ယဒ် ဒေဝပူဇကာနာံ မဓျေ'ပိ တတ္တုလျော န ဝိဒျတေ ဖလတော ယုၐ္မာကမေကော ဇနော ဝိမာတၖဂမနံ ကၖရုတ ဣတိ ဝါရ္တ္တာ သရွွတြ ဝျာပ္တာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અપરં યુષ્માકં મધ્યે વ્યભિચારો વિદ્યતે સ ચ વ્યભિચારસ્તાદૃશો યદ્ દેવપૂજકાનાં મધ્યેઽપિ તત્તુલ્યો ન વિદ્યતે ફલતો યુષ્માકમેકો જનો વિમાતૃગમનં કૃરુત ઇતિ વાર્ત્તા સર્વ્વત્ર વ્યાપ્તા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 5:1
32 अन्तरसन्दर्भाः  

dEvatAprasAdAzucibhakSyaM vyabhicArakarmma kaNThasampIPanamAritaprANibhakSyaM raktabhakSyanjca EtAni parityaktuM likhAmaH|


ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maggalaM bhUyAt|


hE mama bhrAtarO yuSmanmadhyE vivAdA jAtA iti vArttAmahaM klOyyAH parijanai rjnjApitaH|


kintu bhrAtRtvEna vikhyAtaH kazcijjanO yadi vyabhicArI lObhI dEvapUjakO nindakO madyapa upadrAvI vA bhavEt tarhi tAdRzEna mAnavEna saha bhOjanapAnE'pi yuSmAbhi rna karttavyE ityadhunA mayA likhitaM|


udarAya bhakSyANi bhakSyEbhyazcOdaraM, kintu bhakSyOdarE IzvarENa nAzayiSyEtE; aparaM dEhO na vyabhicArAya kintu prabhavE prabhuzca dEhAya|


mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|


Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA


tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|


yEnAhaM zOkayuktIkRtastEna kEvalamahaM zOkayuktIkRtastannahi kintvaMzatO yUyaM sarvvE'pi yatO'hamatra kasmiMzcid dOSamArOpayituM nEcchAmi|


yEnAparAddhaM tasya kRtE kiMvA yasyAparAddhaM tasya kRtE mayA patram alEkhi tannahi kintu yuSmAnadhyasmAkaM yatnO yad Izvarasya sAkSAd yuSmatsamIpE prakAzEta tadarthamEva|


aparaM paradAragamanaM vEzyAgamanam azucitA kAmukatA pratimApUjanam


kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्