Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 4:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 hE bhrAtaraH sarvvANyEtAni mayAtmAnam ApallavanjcOddizya kathitAni tasyaitat kAraNaM yuyaM yathA zAstrIyavidhimatikramya mAnavam atIva nAdariSyadhba ItthanjcaikEna vaiparItyAd aparENa na zlAghiSyadhba EtAdRzIM zikSAmAvayOrdRSTAntAt lapsyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 हे भ्रातरः सर्व्वाण्येतानि मयात्मानम् आपल्लवञ्चोद्दिश्य कथितानि तस्यैतत् कारणं युयं यथा शास्त्रीयविधिमतिक्रम्य मानवम् अतीव नादरिष्यध्ब ईत्थञ्चैकेन वैपरीत्याद् अपरेण न श्लाघिष्यध्ब एतादृशीं शिक्षामावयोर्दृष्टान्तात् लप्स्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 হে ভ্ৰাতৰঃ সৰ্ৱ্ৱাণ্যেতানি মযাত্মানম্ আপল্লৱঞ্চোদ্দিশ্য কথিতানি তস্যৈতৎ কাৰণং যুযং যথা শাস্ত্ৰীযৱিধিমতিক্ৰম্য মানৱম্ অতীৱ নাদৰিষ্যধ্ব ঈত্থঞ্চৈকেন ৱৈপৰীত্যাদ্ অপৰেণ ন শ্লাঘিষ্যধ্ব এতাদৃশীং শিক্ষামাৱযোৰ্দৃষ্টান্তাৎ লপ্স্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 হে ভ্রাতরঃ সর্ৱ্ৱাণ্যেতানি মযাত্মানম্ আপল্লৱঞ্চোদ্দিশ্য কথিতানি তস্যৈতৎ কারণং যুযং যথা শাস্ত্রীযৱিধিমতিক্রম্য মানৱম্ অতীৱ নাদরিষ্যধ্ব ঈত্থঞ্চৈকেন ৱৈপরীত্যাদ্ অপরেণ ন শ্লাঘিষ্যধ্ব এতাদৃশীং শিক্ষামাৱযোর্দৃষ্টান্তাৎ লপ্স্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဟေ ဘြာတရး သရွွာဏျေတာနိ မယာတ္မာနမ် အာပလ္လဝဉ္စောဒ္ဒိၑျ ကထိတာနိ တသျဲတတ် ကာရဏံ ယုယံ ယထာ ၑာသ္တြီယဝိဓိမတိကြမျ မာနဝမ် အတီဝ နာဒရိၐျဓ္ဗ ဤတ္ထဉ္စဲကေန ဝဲပရီတျာဒ် အပရေဏ န ၑ္လာဃိၐျဓ္ဗ ဧတာဒၖၑီံ ၑိက္ၐာမာဝယောရ္ဒၖၐ္ဋာန္တာတ် လပ္သျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 હે ભ્રાતરઃ સર્વ્વાણ્યેતાનિ મયાત્માનમ્ આપલ્લવઞ્ચોદ્દિશ્ય કથિતાનિ તસ્યૈતત્ કારણં યુયં યથા શાસ્ત્રીયવિધિમતિક્રમ્ય માનવમ્ અતીવ નાદરિષ્યધ્બ ઈત્થઞ્ચૈકેન વૈપરીત્યાદ્ અપરેણ ન શ્લાઘિષ્યધ્બ એતાદૃશીં શિક્ષામાવયોર્દૃષ્ટાન્તાત્ લપ્સ્યધ્વે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:6
35 अन्तरसन्दर्भाः  

tasminnEva samayE sikandariyAnagarE jAta ApallOnAmA zAstravit suvaktA yihUdIya EkO jana iphiSanagaram AgatavAn|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|


mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|


tasmAditthaM likhitamAstE, jnjAnavatAntu yat jnjAnaM tanmayA nAzayiSyatE| vilOpayiSyatE tadvad buddhi rbaddhimatAM mayA||


ataEva yadvad likhitamAstE tadvat, yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi|


prEma cirasahiSNu hitaiSi ca, prEma nirdvESam azaThaM nirgarvvanjca|


yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|


ataEva kO'pi manujairAtmAnaM na zlAghatAM yataH sarvvANi yuSmAkamEva,


tathAca yUyaM darpadhmAtA AdhbE, tat karmma yEna kRtaM sa yathA yuSmanmadhyAd dUrIkriyatE tathA zOkO yuSmAbhi rna kriyatE kim Etat?


yuSmAkaM darpO na bhadrAya yUyaM kimEtanna jAnItha, yathA, vikAraH kRtsnazaktUnAM svalpakiNvEna jAyatE|


dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|


idRza AcAraH susaMvAdArthaM mayA kriyatE yatO'haM tasya phalAnAM sahabhAgI bhavitumicchAmi|


svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca|


vayaM svasImAm ullagghya parakSEtrENa zlAghAmahE tannahi, kinjca yuSmAkaM vizvAsE vRddhiM gatE yuSmaddEzE'smAkaM sImA yuSmAbhirdIrghaM vistArayiSyatE,


yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|


asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|


yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH|


ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;


yadyaham AtmazlAghAM karttum icchEyaM tathApi nirbbOdha iva na bhaviSyAmi yataH satyamEva kathayiSyAmi, kintu lOkA mAM yAdRzaM pazyanti mama vAkyaM zrutvA vA yAdRzaM mAM manyatE tasmAt zrESThaM mAM yanna gaNayanti tadarthamahaM tatO viraMsyAmi|


ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAd bahUnAM pracurAnuुgrahaprAptE rbahulOkAnAM dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE|


aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्