Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 3:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ataEva kO'pi manujairAtmAnaM na zlAghatAM yataH sarvvANi yuSmAkamEva,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अतएव कोऽपि मनुजैरात्मानं न श्लाघतां यतः सर्व्वाणि युष्माकमेव,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অতএৱ কোঽপি মনুজৈৰাত্মানং ন শ্লাঘতাং যতঃ সৰ্ৱ্ৱাণি যুষ্মাকমেৱ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অতএৱ কোঽপি মনুজৈরাত্মানং ন শ্লাঘতাং যতঃ সর্ৱ্ৱাণি যুষ্মাকমেৱ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အတဧဝ ကော'ပိ မနုဇဲရာတ္မာနံ န ၑ္လာဃတာံ ယတး သရွွာဏိ ယုၐ္မာကမေဝ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 અતએવ કોઽપિ મનુજૈરાત્માનં ન શ્લાઘતાં યતઃ સર્વ્વાણિ યુષ્માકમેવ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:21
12 अन्तरसन्दर्भाः  

ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|


aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH|


AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?


hE bhrAtaraH sarvvANyEtAni mayAtmAnam ApallavanjcOddizya kathitAni tasyaitat kAraNaM yuyaM yathA zAstrIyavidhimatikramya mAnavam atIva nAdariSyadhba ItthanjcaikEna vaiparItyAd aparENa na zlAghiSyadhba EtAdRzIM zikSAmAvayOrdRSTAntAt lapsyadhvE|


ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAd bahUnAM pracurAnuुgrahaprAptE rbahulOkAnAM dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE|


vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH|


zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|


yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्