Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 11:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparam AcchAditOttamAggEna yEna puMsA prArthanA kriyata IzvarIyavANI kathyatE vA tEna svIyOttamAggam avajnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरम् आच्छादितोत्तमाङ्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमाङ्गम् अवज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰম্ আচ্ছাদিতোত্তমাঙ্গেন যেন পুংসা প্ৰাৰ্থনা ক্ৰিযত ঈশ্ৱৰীযৱাণী কথ্যতে ৱা তেন স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরম্ আচ্ছাদিতোত্তমাঙ্গেন যেন পুংসা প্রার্থনা ক্রিযত ঈশ্ৱরীযৱাণী কথ্যতে ৱা তেন স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရမ် အာစ္ဆာဒိတောတ္တမာင်္ဂေန ယေန ပုံသာ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တေန သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અપરમ્ આચ્છાદિતોત્તમાઙ્ગેન યેન પુંસા પ્રાર્થના ક્રિયત ઈશ્વરીયવાણી કથ્યતે વા તેન સ્વીયોત્તમાઙ્ગમ્ અવજ્ઞાયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:4
11 अन्तरसन्दर्भाः  

aparanjca barNabbAH, zimOn yaM nigraM vadanti, kurInIyalUkiyO hErOdA rAjnjA saha kRtavidyAाbhyAsO minahEm, zaulazcaitE yE kiyantO janA bhaviSyadvAdina upadESTArazcAntiyakhiyAnagarasthamaNPalyAm Asan,


puruSasya dIrghakEzatvaM tasya lajjAjanakaM, kintu yOSitO dIrghakEzatvaM tasyA gauravajanakaM


anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyata IzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatE yataH sA muNPitaziraHsadRzA|


anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE|


kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|


aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्