Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

तीतुस 1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ

2 yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami|

3 niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamayē ca ghōṣaṇayā tat prakāśitavān|

4 mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|

5 tvaṁ yad asampūrṇakāryyāṇi sampūrayē rmadīyādēśācca pratinagaraṁ prācīnagaṇān niyōjayēstadarthamahaṁ tvāṁ krītyupadvīpē sthāpayitvā gatavān|

6 tasmād yō narō 'nindita ēkasyā yōṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā dōṣēṇāliptānāñca santānānāṁ janakō bhavati sa ēva yōgyaḥ|

7 yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ

8 kintvatithisēvakēna sallōkānurāgiṇā vinītēna nyāyyēna dhārmmikēṇa jitēndriyēṇa ca bhavitavyaṁ,

9 upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|

10 yatastē bahavō 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśēṣataśchinnatvacāṁ madhyē kēcit tādr̥śā lōkāḥ santi|

11 tēṣāñca vāgrōdha āvaśyakō yatastē kutsitalābhasyāśayānucitāni vākyāni śikṣayantō nikhilaparivārāṇāṁ sumatiṁ nāśayanti|

12 tēṣāṁ svadēśīya ēkō bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvvē sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāstē 'lasāścōdarabhārataḥ||

13 sākṣyamētat tathyaṁ, atōे hētōstvaṁ tān gāḍhaṁ bhartsaya tē ca yathā viśvāsē svasthā bhavēyu

14 ryihūdīyōpākhyānēṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na nivēśayēyustathādiśa|

15 śucīnāṁ kr̥tē sarvvāṇyēva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kr̥tē śuci kimapi na bhavati yatastēṣāṁ buddhayaḥ saṁvēdāśca kalaṅkitāḥ santi|

16 īśvarasya jñānaṁ tē pratijānanti kintu karmmabhistad anaṅgīkurvvatē yatastē garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyōgyāḥ santi|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्