Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

फिलिप्पियों 4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, hē mama snēhapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|

2 hē ivadiyē hē suntukhi yuvāṁ prabhau ēkabhāvē bhavatam ētad ahaṁ prārthayē|

3 hē mama satya sahakārin tvāmapi vinīya vadāmi ētayōrupakārastvayā kriyatāṁ yatastē klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ tēṣāṁ sarvvēṣāṁ nāmāni ca jīvanapustakē likhitāni vidyantē|

4 yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|

5 yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyatē|

6 yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata|

7 tathā kr̥ta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśētē sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭē yīśau rakṣiṣyati|

8 hē bhrātaraḥ, śēṣē vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyēṇa yēna kēnacit prakārēṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|

9 yūyaṁ māṁ dr̥ṣṭvā śrutvā ca yadyat śikṣitavantō gr̥hītavantaśca tadēvācarata tasmāt śāntidāyaka īśvarō yuṣmābhiḥ sārddhaṁ sthāsyati|

10 mamōpakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnōt idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādō'jāyata|

11 ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yatō mama yā kācid avasthā bhavēt tasyāṁ santōṣṭum aśikṣayaṁ|

12 daridratāṁ bhōktuṁ śaknōmi dhanāḍhyatām api bhōktuṁ śaknōmi sarvvathā sarvvaviṣayēṣu vinītō'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagatō'smi|

13 mama śaktidāyakēna khrīṣṭēna sarvvamēva mayā śakyaṁ bhavati|

14 kintu yuṣmābhi rdainyanivāraṇāya mām upakr̥tya satkarmmākāri|

15 hē philipīyalōkāḥ, susaṁvādasyōdayakālē yadāhaṁ mākidaniyādēśāt pratiṣṭhē tadā kēvalān yuṣmān vināparayā kayāpi samityā saha dānādānayō rmama kō'pi sambandhō nāsīd iti yūyamapi jānītha|

16 yatō yuṣmābhi rmama prayōjanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ prēṣitaṁ|

17 ahaṁ yad dānaṁ mr̥gayē tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mr̥gayē|

18 kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi|

19 mamēśvarō'pi khrīṣṭēna yīśunā svakīyavibhavanidhitaḥ prayōjanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ dēyāt|

20 asmākaṁ piturīśvarasya dhanyavādō'nantakālaṁ yāvad bhavatu| āmēn|

21 yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātarō yūṣmān namaskurvvatē|

22 sarvvē pavitralōkā viśēṣataḥ kaisarasya parijanā yuṣmān namaskurvvatē|

23 asmākaṁ prabhō ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmēn|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्