Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

योहन 13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|

2 pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,

3 yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,

4 tadā yīśu rbhōjanāsanād utthāya gātravastraṁ mōcayitvā gātramārjanavastraṁ gr̥hītvā tēna svakaṭim abadhnāt,

5 paścād ēkapātrē jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tēna kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|

6 tataḥ śimōnpitarasya samīpamāgatē sa uktavān hē prabhō bhavān kiṁ mama pādau prakṣālayiṣyati?

7 yīśuruditavān ahaṁ yat karōmi tat samprati na jānāsi kintu paścāj jñāsyasi|

8 tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti|

9 tadā śimōnpitaraḥ kathitavān hē prabhō tarhi kēvalapādau na, mama hastau śiraśca prakṣālayatu|

10 tatō yīśuravadad yō janō dhautastasya sarvvāṅgapariṣkr̥tatvāt pādau vinānyāṅgasya prakṣālanāpēkṣā nāsti| yūyaṁ pariṣkr̥tā iti satyaṁ kintu na sarvvē,

11 yatō yō janastaṁ parakarēṣu samarpayiṣyati taṁ sa jñātavāna; ataēva yūyaṁ sarvvē na pariṣkr̥tā imāṁ kathāṁ kathitavān|

12 itthaṁ yīśustēṣāṁ pādān prakṣālya vastraṁ paridhāyāsanē samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?

13 yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi|

14 yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|

15 ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān|

16 ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabhō rdāsō na mahān prērakācca prēritō na mahān|

17 imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|

18 sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|

19 ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāsō jāyatē tadarthaṁ ētādr̥śaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|

20 ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|

21 ētāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam ēkō janō māṁ parakarēṣu samarpayiṣyati|

22 tataḥ sa kamuddiśya kathāmētāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālōkayituṁ prārabhanta|

23 tasmin samayē yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|

24 śimōnpitarastaṁ saṅkētēnāvadat, ayaṁ kamuddiśya kathāmētām kathayatīti pr̥ccha|

25 tadā sa yīśō rvakṣaḥsthalam avalambya pr̥ṣṭhavān, hē prabhō sa janaḥ kaḥ?

26 tatō yīśuḥ pratyavadad ēkakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saēva saḥ; paścāt pūpakhaṇḍamēkaṁ majjayitvā śimōnaḥ putrāya īṣkariyōtīyāya yihūdai dattavān|

27 tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|

28 kintu sa yēnāśayēna tāṁ kathāmakathāyat tam upaviṣṭalōkānāṁ kōpi nābudhyata;

29 kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|

30 tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|

31 yihūdē bahirgatē yīśurakathayad idānīṁ mānavasutasya mahimā prakāśatē tēnēśvarasyāpi mahimā prakāśatē|

32 yadi tēnēśvarasya mahimā prakāśatē tarhīśvarōpi svēna tasya mahimānaṁ prakāśayiṣyati tūrṇamēva prakāśayiṣyati|

33 hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|

34 yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|

35 tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti|

36 śimōnapitaraḥ pr̥ṣṭhavān hē prabhō bhavān kutra yāsyati? tatō yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknōṣi kintu paścād gamiṣyasi|

37 tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi|

38 tatō yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknōṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnōṣyasē|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्