Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

याकूब 3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍō lapsyata iti jñātvā yūyam anēkē śikṣakā mā bhavata|

2 yataḥ sarvvē vayaṁ bahuviṣayēṣu skhalāmaḥ, yaḥ kaścid vākyē na skhalati sa siddhapuruṣaḥ kr̥tsnaṁ vaśīkarttuṁ samarthaścāsti|

3 paśyata vayam aśvān vaśīkarttuṁ tēṣāṁ vaktrēṣu khalīnān nidhāya tēṣāṁ kr̥tsnaṁ śarīram anuvarttayāmaḥ|

4 paśyata yē pōtā atīva br̥hadākārāḥ pracaṇḍavātaiśca cālitāstē'pi karṇadhārasya manō'bhimatād atikṣudrēṇa karṇēna vāñchitaṁ sthānaṁ pratyanuvarttantē|

5 tadvad rasanāpi kṣudratarāṅgaṁ santī darpavākyāni bhāṣatē| paśya kīdr̥ṅmahāraṇyaṁ dahyatē 'lpēna vahninā|

6 rasanāpi bhavēd vahniradharmmarūpapiṣṭapē| asmadaṅgēṣu rasanā tādr̥śaṁ santiṣṭhati sā kr̥tsnaṁ dēhaṁ kalaṅkayati sr̥ṣṭirathasya cakraṁ prajvalayati narakānalēna jvalati ca|

7 paśupakṣyurōgajalacarāṇāṁ sarvvēṣāṁ svabhāvō damayituṁ śakyatē mānuṣikasvabhāvēna damayāñcakrē ca|

8 kintu mānavānāṁ kēnāpi jihvā damayituṁ na śakyatē sā na nivāryyam aniṣṭaṁ halāhalaviṣēṇa pūrṇā ca|

9 tayā vayaṁ pitaram īśvaraṁ dhanyaṁ vadāmaḥ, tayā cēśvarasya sādr̥śyē sr̥ṣṭān mānavān śapāmaḥ|

10 ēkasmād vadanād dhanyavādaśāpau nirgacchataḥ| hē mama bhrātaraḥ, ētādr̥śaṁ na karttavyaṁ|

11 prasravaṇaḥ kim ēkasmāt chidrāt miṣṭaṁ tiktañca tōyaṁ nirgamayati?

12 hē mama bhrātaraḥ, uḍumbarataruḥ kiṁ jitaphalāni drākṣālatā vā kim uḍumbaraphalāni phalituṁ śaknōti? tadvad ēkaḥ prasravaṇō lavaṇamiṣṭē tōyē nirgamayituṁ na śaknōti|

13 yuṣmākaṁ madhyē jñānī subōdhaśca ka āstē? tasya karmmāṇi jñānamūlakamr̥dutāyuktānīti sadācārāt sa pramāṇayatu|

14 kintu yuṣmadantaḥkaraṇamadhyē yadi tiktērṣyā vivādēcchā ca vidyatē tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānr̥taṁ kathayata|

15 tādr̥śaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|

16 yatō hētōrīrṣyā vivādēcchā ca yatra vēdyētē tatraiva kalahaḥ sarvvaṁ duṣkr̥tañca vidyatē|

17 kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandhēyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|

18 śāntyācāribhiḥ śāntyā dharmmaphalaṁ rōpyatē|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्