Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

इब्रानियों 8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 kathyamānānāṁ vākyānāṁ sārō'yam asmākam ētādr̥śa ēkō mahāyājakō'sti yaḥ svargē mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvō samupaviṣṭavān

2 yacca dūṣyaṁ na manujaiḥ kintvīśvarēṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sēvakaḥ sa bhavati|

3 yata ēkaikō mahāyājakō naivēdyānāṁ balīnāñca dānē niyujyatē, atō hētōrētasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|

4 kiñca sa yadi pr̥thivyām asthāsyat tarhi yājakō nābhaviṣyat, yatō yē vyavasthānusārāt naivēdyāni dadatyētādr̥śā yājakā vidyantē|

5 tē tu svargīyavastūnāṁ dr̥ṣṭāntēna chāyayā ca sēvāmanutiṣṭhanti yatō mūsasi dūṣyaṁ sādhayitum udyatē satīśvarastadēva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhēhi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"

6 kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|

7 sa prathamō niyamō yadi nirddōṣō'bhaviṣyata tarhi dvitīyasya niyamasya kimapi prayōjanaṁ nābhaviṣyat|

8 kintu sa dōṣamārōpayan tēbhyaḥ kathayati, yathā, "paramēśvara idaṁ bhāṣatē paśya yasmin samayē'ham isrāyēlavaṁśēna yihūdāvaṁśēna ca sārddham ēkaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyētādr̥śaḥ samaya āyāti|

9 paramēśvarō'paramapi kathayati tēṣāṁ pūrvvapuruṣāṇāṁ misaradēśād ānayanārthaṁ yasmin dinē'haṁ tēṣāṁ karaṁ dhr̥tvā taiḥ saha niyamaṁ sthirīkr̥tavān taddinasya niyamānusārēṇa nahi yatastai rmama niyamē laṅghitē'haṁ tān prati cintāṁ nākaravaṁ|

10 kintu paramēśvaraḥ kathayati taddināt paramahaṁ isrāyēlavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ hr̥tpatrē ca tān lēkhiṣyāmi, aparamahaṁ tēṣām īśvarō bhaviṣyāmi tē ca mama lōkā bhaviṣyanti|

11 aparaṁ tvaṁ paramēśvaraṁ jānīhītivākyēna tēṣāmēkaikō janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvvē māṁ jñāsyanti|

12 yatō hētōrahaṁ tēṣām adharmmān kṣamiṣyē tēṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smariṣyāmi|"

13 anēna taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkr̥tavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lōpō nikaṭō 'bhavat|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्