Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

इब्रानियों 11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 viśvāsa āśaṁsitānāṁ niścayaḥ, adr̥śyānāṁ viṣayāṇāṁ darśanaṁ bhavati|

2 tēna viśvāsēna prāñcō lōkāḥ prāmāṇyaṁ prāptavantaḥ|

3 aparam īśvarasya vākyēna jagantyasr̥jyanta, dr̥ṣṭavastūni ca pratyakṣavastubhyō nōdapadyantaitad vayaṁ viśvāsēna budhyāmahē|

4 viśvāsēna hābil īśvaramuddiśya kābilaḥ śrēṣṭhaṁ balidānaṁ kr̥tavān tasmāccēśvarēṇa tasya dānānyadhi pramāṇē dattē sa dhārmmika ityasya pramāṇaṁ labdhavān tēna viśvāsēna ca sa mr̥taḥ san adyāpi bhāṣatē|

5 viśvāsēna hanōk yathā mr̥tyuṁ na paśyēt tathā lōkāntaraṁ nītaḥ, tasyōddēśaśca kēnāpi na prāpi yata īśvarastaṁ lōkāntaraṁ nītavān, tatpramāṇamidaṁ tasya lōkāntarīkaraṇāt pūrvvaṁ sa īśvarāya rōcitavān iti pramāṇaṁ prāptavān|

6 kintu viśvāsaṁ vinā kō'pīśvarāya rōcituṁ na śaknōti yata īśvarō'sti svānvēṣilōkēbhyaḥ puraskāraṁ dadāti cētikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|

7 aparaṁ tadānīṁ yānyadr̥śyānyāsan tānīśvarēṇādiṣṭaḥ san nōhō viśvāsēna bhītvā svaparijanānāṁ rakṣārthaṁ pōtaṁ nirmmitavān tēna ca jagajjanānāṁ dōṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|

8 viśvāsēnēbrāhīm āhūtaḥ san ājñāṁ gr̥hītvā yasya sthānasyādhikārastēna prāptavyastat sthānaṁ prasthitavān kintu prasthānasamayē kka yāmīti nājānāt|

9 viśvāsēna sa pratijñātē dēśē paradēśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat|

10 yasmāt sa īśvarēṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|

11 aparañca viśvāsēna sārā vayōtikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata|

12 tatō hētō rmr̥takalpād ēkasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lōkā utpēdirē|

13 ētē sarvvē pratijñāyāḥ phalānyaprāpya kēvalaṁ dūrāt tāni nirīkṣya vanditvā ca, pr̥thivyāṁ vayaṁ vidēśinaḥ pravāsinaścāsmaha iti svīkr̥tya viśvāsēna prāṇān tatyajuḥ|

14 yē tu janā itthaṁ kathayanti taiḥ paitr̥kadēśō 'smābhiranviṣyata iti prakāśyatē|

15 tē yasmād dēśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta|

16 kintu tē sarvvōtkr̥ṣṭam arthataḥ svargīyaṁ dēśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānastēṣām īśvara iti nāma gr̥hītavān yataḥ sa tēṣāṁ kr̥tē nagaramēkaṁ saṁsthāpitavān|

17 aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāsēnēshākam utsasarja,

18 vastuta ishāki tava vaṁśō vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|

19 yata īśvarō mr̥tānapyutthāpayituṁ śaknōtīti sa mēnē tasmāt sa upamārūpaṁ taṁ lēbhē|

20 aparam ishāk viśvāsēna yākūb ēṣāvē ca bhāviviṣayānadhyāśiṣaṁ dadau|

21 aparaṁ yākūb maraṇakālē viśvāsēna yūṣaphaḥ putrayōrēkaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāgē samālambya praṇanāma ca|

22 aparaṁ yūṣaph caramakālē viśvāsēnēsrāyēlvaṁśīyānāṁ misaradēśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādidēśa|

23 navajātō mūsāśca viśvāsāt trāीn māsān svapitr̥bhyām agōpyata yatastau svaśiśuṁ paramasundaraṁ dr̥ṣṭavantau rājājñāñca na śaṅkitavantau|

24 aparaṁ vayaḥprāptō mūsā viśvāsāt phirauṇō dauhitra iti nāma nāṅgīcakāra|

25 yataḥ sa kṣaṇikāt pāpajasukhabhōgād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhōgaṁ vavrē|

26 tathā misaradēśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mēnē yatō hētōḥ sa puraskāradānam apaikṣata|

27 aparaṁ sa viśvāsēna rājñaḥ krōdhāt na bhītvā misaradēśaṁ paritatyāja, yatastēnādr̥śyaṁ vīkṣamāṇēnēva dhairyyam ālambi|

28 aparaṁ prathamajātānāṁ hantā yat svīyalōkān na spr̥śēt tadarthaṁ sa viśvāsēna nistāraparvvīyabalicchēdanaṁ rudhirasēcanañcānuṣṭhitāvān|

29 aparaṁ tē viśvāsāt sthalēnēva sūphsāgarēṇa jagmuḥ kintu misrīyalōkāstat karttum upakramya tōyēṣu mamajjuḥ|

30 aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhōḥ prācīrasya pradakṣiṇē kr̥tē tat nipapāta|

31 viśvāsād rāhabnāmikā vēśyāpi prītyā cārān anugr̥hyāviśvāsibhiḥ sārddhaṁ na vinanāśa|

32 adhikaṁ kiṁ kathayiṣyāmi? gidiyōnō bārakaḥ śimśōnō yiptahō dāyūd śimūyēlō bhaviṣyadvādinaścaitēṣāṁ vr̥ttāntakathanāya mama samayābhāvō bhaviṣyati|

33 viśvāsāt tē rājyāni vaśīkr̥tavantō dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavantō

34 vahnērdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavantō daurbbalyē sabalīkr̥tā yuddhē parākramiṇō jātāḥ parēṣāṁ sainyāni davayitavantaśca|

35 yōṣitaḥ punarutthānēna mr̥tān ātmajān lēbhirēे, aparē ca śrēṣṭhōtthānasya prāptērāśayā rakṣām agr̥hītvā tāḍanēna mr̥tavantaḥ|

36 aparē tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|

37 bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| tē mēṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|

38 saṁsārō yēṣām ayōgyastē nirjanasthānēṣu parvvatēṣu gahvarēṣu pr̥thivyāśchidrēṣu ca paryyaṭan|

39 ētaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|

40 yatastē yathāsmān vinā siddhā na bhavēyustathaivēśvarēṇāsmākaṁ kr̥tē śrēṣṭhataraṁ kimapi nirdidiśē|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्