Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

इफिसियों 5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 atō yūyaṁ priyabālakā ivēśvarasyānukāriṇō bhavata,

2 khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān|

3 kintu vēśyāgamanaṁ sarvvavidhāśaucakriyā lōbhaścaitēṣām uccāraṇamapi yuṣmākaṁ madhyē na bhavatu, ētadēva pavitralōkānām ucitaṁ|

4 aparaṁ kutsitālāpaḥ pralāpaḥ ślēṣōktiśca na bhavatu yata ētānyanucitāni kintvīśvarasya dhanyavādō bhavatu|

5 vēśyāgāmyaśaucācārī dēvapūjaka iva gaṇyō lōbhī caitēṣāṁ kōṣi khrīṣṭasya rājyē'rthata īśvarasya rājyē kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|

6 anarthakavākyēna kō'pi yuṣmān na vañcayatu yatastādr̥gācārahētōranājñāgrāhiṣu lōkēṣvīśvarasya kōpō varttatē|

7 tasmād yūyaṁ taiḥ sahabhāginō na bhavata|

8 pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīptēḥ santānā iva samācarata|

9 dīptē ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmmē satyālāpē ca prakāśatē|

10 prabhavē yad rōcatē tat parīkṣadhvaṁ|

11 yūyaṁ timirasya viphalakarmmaṇām aṁśinō na bhūtvā tēṣāṁ dōṣitvaṁ prakāśayata|

12 yatastē lōkā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|

13 yatō dīptyā yad yat prakāśyatē tat tayā cakāsyatē yacca cakāsti tad dīptisvarūpaṁ bhavati|

14 ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|"

15 ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|

16 samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|

17 tasmād yūyam ajñānā na bhavata kintu prabhōrabhimataṁ kiṁ tadavagatā bhavata|

18 sarvvanāśajanakēna surāpānēna mattā mā bhavata kintvātmanā pūryyadhvaṁ|

19 aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|

20 sarvvadā sarvvaviṣayē'smatprabhō yīśōḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|

21 yūyam īśvarād bhītāḥ santa anyē'parēṣāṁ vaśībhūtā bhavata|

22 hē yōṣitaḥ, yūyaṁ yathā prabhōstathā svasvasvāminō vaśaṅgatā bhavata|

23 yataḥ khrīṣṭō yadvat samitē rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yōṣitō mūrddhā|

24 ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yōṣidbhirapi svasvasvāminō vaśatā svīkarttavyā|

25 aparañca hē puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayōṣitsu prīyadhvaṁ|

26 sa khrīṣṭō'pi samitau prītavān tasyāḥ kr̥tē ca svaprāṇān tyaktavān yataḥ sa vākyē jalamajjanēna tāṁ pariṣkr̥tya pāvayitum

27 aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tējasvinīṁ kr̥tvā svahastē samarpayituñcābhilaṣitavān|

28 tasmāt svatanuvat svayōṣiti prēmakaraṇaṁ puruṣasyōcitaṁ, yēna svayōṣiti prēma kriyatē tēnātmaprēma kriyatē|

29 kō'pi kadāpi na svakīyāṁ tanum r̥tīyitavān kintu sarvvē tāṁ vibhrati puṣṇanti ca| khrīṣṭō'pi samitiṁ prati tadēva karōti,

30 yatō vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|

31 ētadarthaṁ mānavaḥ svamātāpitarōै parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvēkāṅgau bhaviṣyataḥ|

32 ētannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyatē|

33 ataēva yuṣmākam ēkaikō jana ātmavat svayōṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्