Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

कुलुस्सियों 4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 aparañca hē adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyēkō'dhipatiḥ svargē vidyata iti jānīta|

2 yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|

3 prārthanākālē mamāpi kr̥tē prārthanāṁ kurudhvaṁ,

4 phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddhō'bhavaṁ tatprakāśāyēśvarō yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathōcitaṁ tat prakāśayituṁ śaknuyām ētat prārthayadhvaṁ|

5 yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|

6 yuṣmākam ālāpaḥ sarvvadānugrahasūcakō lavaṇēna susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|

7 mama yā daśākti tāṁ tukhikanāmā prabhau priyō mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|

8 sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayēcca tadarthamēvāhaṁ

9 tam ōnīṣimanāmānañca yuṣmaddēśīyaṁ viśvastaṁ priyañca bhrātaraṁ prēṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|

10 āriṣṭārkhanāmā mama sahabandī barṇabbā bhāginēyō mārkō yuṣṭanāmnā vikhyātō yīśuścaitē chinnatvacō bhrātarō yuṣmān namaskāraṁ jñāpayanti, tēṣāṁ madhyē mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhēt tarhi yuṣmābhi rgr̥hyatāṁ|

11 kēvalamēta īśvararājyē mama sāntvanājanakāḥ sahakāriṇō'bhavan|

12 khrīṣṭasya dāsō yō yuṣmaddēśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañcēśvarasya sarvvasmin manō'bhilāṣē yat siddhāḥ pūrṇāśca bhavēta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kr̥tē yatatē|

13 yuṣmākaṁ lāyadikēyāsthitānāṁ hiyarāpalisthitānāñca bhrātr̥ṇāṁ hitāya sō'tīva cēṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|

14 lūkanāmā priyaścikitsakō dīmāśca yuṣmabhyaṁ namaskurvvātē|

15 yūyaṁ lāyadikēyāsthān bhrātr̥n numphāṁ tadgr̥hasthitāṁ samitiñca mama namaskāraṁ jñāpayata|

16 aparaṁ yuṣmatsannidhau patrasyāsya pāṭhē kr̥tē lāyadikēyāsthasamitāvapi tasya pāṭhō yathā bhavēt lāyadikēyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyēta tathā cēṣṭadhvaṁ|

17 aparam ārkhippaṁ vadata prabhō ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhānō bhava|

18 ahaṁ paulaḥ svahastākṣarēṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugrahō bhūyāt| āmēna|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्