Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

2 कुरिन्थियों 5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ|

2 yatō hētōrētasmin vēśmani tiṣṭhantō vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ|

3 tathāpīdānīmapi vayaṁ tēna na nagnāḥ kintu parihitavasanā manyāmahē|

4 ētasmin dūṣyē tiṣṭhanatō vayaṁ kliśyamānā niḥśvasāmaḥ, yatō vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kr̥tē jīvanēna martyaṁ grasiṣyatē|

5 ētadarthaṁ vayaṁ yēna sr̥ṣṭāḥ sa īśvara ēva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|

6 ataēva vayaṁ sarvvadōtsukā bhavāmaḥ kiñca śarīrē yāvad asmābhi rnyuṣyatē tāvat prabhutō dūrē prōṣyata iti jānīmaḥ,

7 yatō vayaṁ dr̥ṣṭimārgē na carāmaḥ kintu viśvāsamārgē|

8 aparañca śarīrād dūrē pravastuṁ prabhōḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|

9 tasmādēva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūrē pravasantō vā tasmai rōcituṁ yatāmahē|

10 yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|

11 ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē|

12 anēna vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu yē manō vinā mukhaiḥ ślāghantē tēbhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādr̥śam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|

13 yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|

14 vayaṁ khrīṣṭasya prēmnā samākr̥ṣyāmahē yataḥ sarvvēṣāṁ vinimayēna yadyēkō janō'mriyata tarhi tē sarvvē mr̥tā ityāsmābhi rbudhyatē|

15 aparañca yē jīvanti tē yat svārthaṁ na jīvanti kintu tēṣāṁ kr̥tē yō janō mr̥taḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthamēva sa sarvvēṣāṁ kr̥tē mr̥tavān|

16 atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|

17 kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|

18 sarvvañcaitad īśvarasya karmma yatō yīśukhrīṣṭēna sa ēvāsmān svēna sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|

19 yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagatō janānām āgāṁsi tēṣām r̥ṇamiva na gaṇayan svēna sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|

20 atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|

21 yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्