Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 कुरिन्थियों 4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 lōkā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ|

2 kiñca dhanādhyakṣēṇa viśvasanīyēna bhavitavyamētadēva lōkai ryācyatē|

3 atō vicārayadbhi ryuṣmābhiranyaiḥ kaiścin manujai rvā mama parīkṣaṇaṁ mayātīva laghu manyatē 'hamapyātmānaṁ na vicārayāmi|

4 mayā kimapyaparāddhamityahaṁ na vēdmi kintvētēna mama niraparādhatvaṁ na niścīyatē prabhurēva mama vicārayitāsti|

5 ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|

6 hē bhrātaraḥ sarvvāṇyētāni mayātmānam āpallavañcōddiśya kathitāni tasyaitat kāraṇaṁ yuyaṁ yathā śāstrīyavidhimatikramya mānavam atīva nādariṣyadhba ītthañcaikēna vaiparītyād aparēṇa na ślāghiṣyadhba ētādr̥śīṁ śikṣāmāvayōrdr̥ṣṭāntāt lapsyadhvē|

7 aparāt kastvāṁ viśēṣayati? tubhyaṁ yanna datta tādr̥śaṁ kiṁ dhārayasi? adattēnēva dattēna vastunā kutaḥ ślāghasē?

8 idānīmēva yūyaṁ kiṁ tr̥ptā labdhadhanā vā? asmāsvavidyamānēṣu yūyaṁ kiṁ rājatvapadaṁ prāptāḥ? yuṣmākaṁ rājatvaṁ mayābhilaṣitaṁ yatastēna yuṣmābhiḥ saha vayamapi rājyāṁśinō bhaviṣyāmaḥ|

9 prēritā vayaṁ śēṣā hantavyāścēvēśvarēṇa nidarśitāḥ| yatō vayaṁ sarvvalōkānām arthataḥ svargīyadūtānāṁ mānavānāñca kautukāspadāni jātāḥ|

10 khrīṣṭasya kr̥tē vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭēna jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|

11 vayamadyāpi kṣudhārttāstr̥ṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ

12 karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyatē dūrīkr̥taiḥ sahyatē ninditaiḥ prasādyatē|

13 vayamadyāpi jagataḥ sammārjanīyōgyā avakarā iva sarvvai rmanyāmahē|

14 yuṣmān trapayitumahamētāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabōdhayāmi|

15 yataḥ khrīṣṭadharmmē yadyapi yuṣmākaṁ daśasahasrāṇi vinētārō bhavanti tathāpi bahavō janakā na bhavanti yatō'hamēva susaṁvādēna yīśukhrīṣṭē yuṣmān ajanayaṁ|

16 atō yuṣmān vinayē'haṁ yūyaṁ madanugāminō bhavata|

17 ityarthaṁ sarvvēṣu dharmmasamājēṣu sarvvatra khrīṣṭadharmmayōgyā yē vidhayō mayōpadiśyantē tān yō yuṣmān smārayiṣyatyēvambhūtaṁ prabhōḥ kr̥tē priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ prēṣitavānahaṁ|

18 aparamahaṁ yuṣmākaṁ samīpaṁ na gamiṣyāmīti buddhvā yuṣmākaṁ kiyantō lōkā garvvanti|

19 kintu yadi prabhēricchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya tēṣāṁ darpadhmātānāṁ lōkānāṁ vācaṁ jñāsyāmīti nahi sāmarthyamēva jñāsyāmi|

20 yasmādīśvarasya rājatvaṁ vāgyuktaṁ nahi kintu sāmarthyayuktaṁ|

21 yuṣmākaṁ kā vāñchā? yuṣmatsamīpē mayā kiṁ daṇḍapāṇinā gantavyamuta prēmanamratātmayuktēna vā?

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्