Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

मत्ती 15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśoḥ samīpamāgatya kathayāmāsuḥ,

2 tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvante?

3 tato yīśuḥ pratyuvāca, yūyaṁ paramparāgatācāreṇa kuta īśvarājñāṁ laṅvadhve|

4 īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyethāḥ, yena ca nijapitarau nindyete, sa niścitaṁ mriyeta;

5 kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ matto yallabhethe, tat nyavidyata,

6 sa nijapitarau puna rna saṁmaṁsyate| itthaṁ yūyaṁ paramparāgatena sveṣāmācāreṇeśvarīyājñāṁ lumpatha|

7 re kapaṭinaḥ sarvve yiśayiyo yuṣmānadhi bhaviṣyadvacanānyetāni samyag uktavān|

8 vadanai rmanujā ete samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti te narāḥ|

9 kintu teṣāṁ mano matto vidūraeva tiṣṭhati| śikṣayanto vidhīn nrājñā bhajante māṁ mudhaiva te|

10 tato yīśu rlokān āhūya proktavān, yūyaṁ śrutvā budhyadhbaṁ|

11 yanmukhaṁ praviśati, tat manujam amedhyaṁ na karoti, kintu yadāsyāt nirgacchati, tadeva mānuṣamamedhyī karotī|

12 tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, etāṁ kathāṁ śrutvā phirūśino vyarajyanta, tat kiṁ bhavatā jñāyate?

13 sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nāropayat, sa utpāvdyate|

14 te tiṣṭhantu, te andhamanujānām andhamārgadarśakā eva; yadyandho'ndhaṁ panthānaṁ darśayati, tarhyubhau gartte patataḥ|

15 tadā pitarastaṁ pratyavadat, dṛṣṭāntamimamasmān bodhayatu|

16 yīśunā proktaṁ, yūyamadya yāvat kimabodhāḥ stha?

17 kathāmimāṁ kiṁ na budhyadhbe ? yadāsyaṁ previśati, tad udare patan bahirniryāti,

18 kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamedhyaṁ karoti|

19 yato'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā veśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|

20 etāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakareṇa bhojanaṁ manujamamedhyaṁ na karoti|

21 anantaraṁ yīśustasmāt sthānāt prasthāya sorasīdonnagarayoḥ sīmāmupatasyau|

22 tadā tatsīmātaḥ kācit kinānīyā yoṣid āgatya tamuccairuvāca, he prabho dāyūdaḥ santāna, mamaikā duhitāste sā bhūtagrastā satī mahākleśaṁ prāpnoti mama dayasva|

23 kintu yīśustāṁ kimapi noktavān, tataḥ śiṣyā āgatya taṁ nivedayāmāsuḥ, eṣā yoṣid asmākaṁ paścād uccairāhūyāgacchati, enāṁ visṛjatu|

24 tadā sa pratyavadat, isrāyelgotrasya hāritameṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ preṣitosmi|

25 tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, he prabho māmupakuru|

26 sa uktavān, bālakānāṁ bhakṣyamādāya sārameyebhyo dānaṁ nocitaṁ|

27 tadā sā babhāṣe, he prabho, tat satyaṁ, tathāpi prabho rbhañcād yaducchiṣṭaṁ patati, tat sārameyāḥ khādanti|

28 tato yīśuḥ pratyavadat, he yoṣit, tava viśvāso mahān tasmāt tava manobhilaṣitaṁ sidyyatu, tena tasyāḥ kanyā tasminneva daṇḍe nirāmayābhavat|

29 anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatropaviveśa|

30 paścāt jananivaho bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśoḥ samīpamāgatya taccaraṇāntike sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarot|

31 itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavo gacchanti, andhā vīkṣante, iti vilokya lokā vismayaṁ manyamānā isrāyela īśvaraṁ dhanyaṁ babhāṣire|

32 tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, etajjananivaheṣu mama dayā jāyate, ete dinatrayaṁ mayā sākaṁ santi, eṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahametānakṛtāhārān na visrakṣyāmi, tathātve vartmamadhye klāmyeṣuḥ|

33 tadā śiṣyā ūcuḥ, etasmin prāntaramadhya etāvato martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?

34 yīśurapṛcchat, yuṣmākaṁ nikaṭe kati pūpā āsate? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|

35 tadānīṁ sa lokanivahaṁ bhūmāvupaveṣṭum ādiśya

36 tān saptapūpān mīnāṁśca gṛhlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dadau, śiṣyā lokebhyo daduḥ|

37 tataḥ sarvve bhuktvā tṛptavantaḥ; tadavaśiṣṭabhakṣyeṇa saptaḍalakān paripūryya saṁjagṛhuḥ|

38 te bhoktāro yoṣito bālakāṁśca vihāya prāyeṇa catuḥsahasrāṇi puruṣā āsan|

39 tataḥ paraṁ sa jananivahaṁ visṛjya tarimāruhya magdalāpradeśaṁ gatavān|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्