Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

मार्क 15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 atha prabhāte sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvve mantriṇaśca sabhāṁ kṛtvā yīśuृṁ bandhayitva pīlātākhyasya deśādhipateḥ savidhaṁ nītvā samarpayāmāsuḥ|

2 tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyalokānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi|

3 aparaṁ pradhānayājakāstasya bahuṣu vākyeṣu doṣamāropayāñcakruḥ kintu sa kimapi na pratyuvāca|

4 tadānīṁ pīlātastaṁ punaḥ papraccha tvaṁ kiṁ nottarayasi? paśyaite tvadviruddhaṁ katiṣu sādhyeṣu sākṣaṁ dadati|

5 kantu yīśustadāpi nottaraṁ dadau tataḥ pīlāta āścaryyaṁ jagāma|

6 aparañca kārābaddhe kastiṁścit jane tanmahotsavakāle lokai ryācite deśādhipatistaṁ mocayati|

7 ye ca pūrvvamupaplavamakārṣurupaplave vadhamapi kṛtavantasteṣāṁ madhye tadānoṁ barabbānāmaka eko baddha āsīt|

8 ato hetoḥ pūrvvāparīyāṁ rītikathāṁ kathayitvā lokā uccairuvantaḥ pīlātasya samakṣaṁ nivedayāmāsuḥ|

9 tadā pīlātastānācakhyau tarhi kiṁ yihūdīyānāṁ rājānaṁ mocayiṣyāmi? yuṣmābhiḥ kimiṣyate?

10 yataḥ pradhānayājakā īrṣyāta eva yīśuṁ samārpayanniti sa viveda|

11 kintu yathā barabbāṁ mocayati tathā prārthayituṁ pradhānayājakā lokān pravarttayāmāsuḥ|

12 atha pīlātaḥ punaḥ pṛṣṭavān tarhi yaṁ yihūdīyānāṁ rājeti vadatha tasya kiṁ kariṣyāmi yuṣmābhiḥ kimiṣyate?

13 tadā te punarapi proccaiḥ procustaṁ kruśe vedhaya|

14 tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kṛtavān? kintu te punaśca ruvanto vyājahrustaṁ kruśe vedhaya|

15 tadā pīlātaḥ sarvvāllokān toṣayitumicchan barabbāṁ mocayitvā yīśuṁ kaśābhiḥ prahṛtya kruśe veddhuṁ taṁ samarpayāmbabhūva|

16 anantaraṁ sainyagaṇo'ṭṭālikām arthād adhipate rgṛhaṁ yīśuṁ nītvā senānivahaṁ samāhuyat|

17 paścāt te taṁ dhūmalavarṇavastraṁ paridhāpya kaṇṭakamukuṭaṁ racayitvā śirasi samāropya

18 he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārebhire|

19 tasyottamāṅge vetrāghātaṁ cakrustadgātre niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhe jānupātaṁ praṇomuḥ

20 itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśe veddhuṁ bahirninyuśca|

21 tataḥ paraṁ sekandarasya ruphasya ca pitā śimonnāmā kurīṇīyaloka ekaḥ kutaścid grāmādetya pathi yāti taṁ te yīśoḥ kruśaṁ voḍhuṁ balād dadhnuḥ|

22 atha gulgaltā arthāt śiraḥkapālanāmakaṁ sthānaṁ yīśumānīya

23 te gandharasamiśritaṁ drākṣārasaṁ pātuṁ tasmai daduḥ kintu sa na jagrāha|

24 tasmin kruśe viddhe sati teṣāmekaikaśaḥ kiṁ prāpsyatīti nirṇayāya

25 tasya paridheyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ|

26 aparam eṣa yihūdīyānāṁ rājeti likhitaṁ doṣapatraṁ tasya śiraūrdvvam āropayāñcakruḥ|

27 tasya vāmadakṣiṇayo rdvau caurau kruśayo rvividhāte|

28 tenaiva "aparādhijanaiḥ sārddhaṁ sa gaṇito bhaviṣyati," iti śāstroktaṁ vacanaṁ siddhamabhūta|

29 anantaraṁ mārge ye ye lokā gamanāgamane cakruste sarvva eva śirāṁsyāndolya nindanto jagaduḥ, re mandiranāśaka re dinatrayamadhye tannirmmāyaka,

30 adhunātmānam avitvā kruśādavaroha|

31 kiñca pradhānayājakā adhyāpakāśca tadvat tiraskṛtya parasparaṁ cacakṣire eṣa parānāvat kintu svamavituṁ na śaknoti|

32 yadīsrāyelo rājābhiṣiktastrātā bhavati tarhyadhunaina kruśādavarohatu vayaṁ tad dṛṣṭvā viśvasiṣyāmaḥ; kiñca yau lokau tena sārddhaṁ kruśe 'vidhyetāṁ tāvapi taṁ nirbhartsayāmāsatuḥ|

33 atha dvitīyayāmāt tṛtīyayāmaṁ yāvat sarvvo deśaḥ sāndhakārobhūt|

34 tatastṛtīyaprahare yīśuruccairavadat elī elī lāmā śivaktanī arthād "he madīśa madīśa tvaṁ paryyatyākṣīḥ kuto hi māṁ?"

35 tadā samīpasthalokānāṁ kecit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa eliyam āhūyati|

36 tata eko jano dhāvitvāgatya spañje 'mlarasaṁ pūrayitvā taṁ naḍāgre nidhāya pātuṁ tasmai dattvāvadat tiṣṭha eliya enamavarohayitum eti na veti paśyāmi|

37 atha yīśuruccaiḥ samāhūya prāṇān jahau|

38 tadā mandirasya javanikordvvādadhaḥryyantā vidīrṇā dvikhaṇḍābhūt|

39 kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dṛṣdvā tadrakṣaṇāya niyukto yaḥ senāpatirāsīt sovadat naroyam īśvaraputra iti satyam|

40 tadānīṁ magdalīnī marisam kaniṣṭhayākūbo yoseśca mātānyamariyam śālomī ca yāḥ striyo

41 gālīlpradeśe yīśuṁ sevitvā tadanugāminyo jātā imāstadanyāśca yā anekā nāryo yīśunā sārddhaṁ yirūśālamamāyātāstāśca dūrāt tāni dadṛśuḥ|

42 athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata

43 īśvararājyāpekṣyarimathīyayūṣaphanāmā mānyamantrī sametya pīlātasavidhaṁ nirbhayo gatvā yīśordehaṁ yayāce|

44 kintu sa idānīṁ mṛtaḥ pīlāta ityasambhavaṁ matvā śatasenāpatimāhūya sa kadā mṛta iti papraccha|

45 śatasemanāpatimukhāt tajjñātvā yūṣaphe yīśordehaṁ dadau|

46 paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśoḥ kāyamavarohya tena vāsasā veṣṭāyitvā girau khātaśmaśāne sthāpitavān pāṣāṇaṁ loṭhayitvā dvāri nidadhe|

47 kintu yatra sosthāpyata tata magdalīnī mariyam yosimātṛmariyam ca dadṛśatṛḥ|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्