Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

2 तीमुथियु 4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 īśvarasya gocare yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakāle svarājatvena jīvatāṁ mṛtānāñca lokānāṁ vicāraṁ kariṣyati tasya gocare 'haṁ tvām idaṁ dṛḍham ājñāpayāmi|

2 tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|

3 yata etādṛśaḥ samaya āyāti yasmin lokā yathārtham upadeśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti

4 satyamatācca śrotrāṇi nivarttya vipathagāmino bhūtvopākhyāneṣu pravarttiṣyante;

5 kintu tvaṁ sarvvaviṣaye prabuddho bhava duḥkhabhogaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvena kuru ca|

6 mama prāṇānām utsargo bhavati mama prasthānakālaścopātiṣṭhat|

7 aham uttamayuddhaṁ kṛtavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|

8 śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|

9 tvaṁ tvarayā matsamīpam āgantuṁ yatasva,

10 yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|

11 kevalo lūko mayā sārddhaṁ vidyate| tvaṁ mārkaṁ saṅginaṁ kṛtvāgaccha yataḥ sa paricaryyayā mamopakārī bhaviṣyati,

12 tukhikañcāham iphiṣanagaraṁ preṣitavān|

13 yad ācchādanavastraṁ troyānagare kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamaye tat pustakāni ca viśeṣataścarmmagranthān ānaya|

14 kāṁsyakāraḥ sikandaro mama bahvaniṣṭaṁ kṛtavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|

15 tvamapi tasmāt sāvadhānāstiṣṭha yataḥ so'smākaṁ vākyānām atīva vipakṣo jātaḥ|

16 mama prathamapratyuttarasamaye ko'pi mama sahāyo nābhavat sarvve māṁ paryyatyajan tān prati tasya doṣasya gaṇanā na bhūyāt;

17 kintu prabhu rmama sahāyo 'bhavat yathā ca mayā ghoṣaṇā sādhyeta bhinnajātīyāśca sarvve susaṁvādaṁ śṛṇuyustathā mahyaṁ śaktim adadāt tato 'haṁ siṁhasya mukhād uddhṛtaḥ|

18 aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen|

19 tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|

20 irāstaḥ karinthanagare 'tiṣṭhat traphimaśca pīḍitatvāt milītanagare mayā vyahīyata|

21 tvaṁ hemantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvve bhrātaraśca tvāṁ namaskurvvate|

22 prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugraho bhūyāt| āmen|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्