Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 थिस्सलुनीकियों 5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,

2 yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|

3 śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|

4 kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|

5 sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|

6 ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|

7 ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|

8 kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|

9 yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuुktavān,

10 jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|

11 ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|

12 he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|

13 svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|

14 he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|

15 aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|

16 sarvvadānandata|

17 nirantaraṁ prārthanāṁ kurudhvaṁ|

18 sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|

19 pavitram ātmānaṁ na nirvvāpayata|

20 īśvarīyādeśaṁ nāvajānīta|

21 sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|

22 yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|

23 śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|

24 yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|

25 he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|

26 pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|

27 patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|

28 asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्