Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 थिस्सलुनीकियों 4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|

2 yato vayaṁ prabhuyīśunā kīdṛśīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|

3 īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata|

4 yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,

5 ye ca bhinnajātīyā lokā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karotu|

6 etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|

7 yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|

8 ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|

9 bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|

10 kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|

11 aparaṁ ye bahiḥsthitāsteṣāṁ dṛṣṭigocare yuṣmākam ācaraṇaṁ yat manoramyaṁ bhavet kasyāpi vastunaścābhāvo yuṣmākaṁ yanna bhavet,

12 etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|

13 he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|

14 yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati|

15 yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti;

16 yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|

17 aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|

18 ato yūyam etābhiḥ kathābhiḥ parasparaṁ sāntvayata|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्