Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

प्रकाशितवाक्य 3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparaM sArddisthasamitE rdUtaM pratIdaM likha, yO jana Izvarasya saptAtmanaH sapta tArAzca dhArayati sa Eva bhASatE, tava kriyA mama gOcarAH, tvaM jIvadAkhyO 'si tathApi mRtO 'si tadapi jAnAmi|

2 prabuddhO bhava, avaziSTaM yadyat mRtakalpaM tadapi sabalIkuru yata Izvarasya sAkSAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM|

3 ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|

4 tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH|

5 yO janO jayati sa zubhraparicchadaM paridhApayiSyantE, ahanjca jIvanagranthAt tasya nAma nAntardhApayiSyAmi kintu matpituH sAkSAt tasya dUtAnAM sAkSAcca tasya nAma svIkariSyAmi|

6 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu|

7 aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|

8 tava kriyA mama gOcarAH pazya tava samIpE 'haM muktaM dvAraM sthApitavAn tat kEnApi rOddhuM na zakyatE yatastavAlpaM balamAstE tathApi tvaM mama vAkyaM pAlitavAn mama nAmnO 'svIkAraM na kRtavAMzca|

9 pazya yihUdIyA na santO yE mRSAvAdinaH svAn yihUdIyAn vadanti tESAM zayatAnasamAjIyAnAM kAMzcid aham AnESyAmi pazya tE madAjnjAta Agatya tava caraNayOH praNaMsyanti tvanjca mama priyO 'sIti jnjAsyanti|

10 tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|

11 pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|

12 yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|

13 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu|

14 aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|

15 tava kriyA mama gOcarAH tvaM zItO nAsi taptO 'pi nAsIti jAnAmi|

16 tava zItatvaM taptatvaM vA varaM bhavEt, zItO na bhUtvA taptO 'pi na bhUtvA tvamEvambhUtaH kadUSNO 'si tatkAraNAd ahaM svamukhAt tvAm udvamiSyAmi|

17 ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE|

18 tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|

19 yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|

20 pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|

21 aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|

22 yasya zrOtraM vidyatE sa samitIH pratyucyamAnam AtmanaH kathAM zRNOtu|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्