Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

इफिसियों 6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNO bhavata yatastat nyAyyaM|

2 tvaM nijapitaraM mAtaranjca sammanyasvEti yO vidhiH sa pratijnjAyuktaH prathamO vidhiH

3 phalatastasmAt tava kalyANaM dEzE ca dIrghakAlam Ayu rbhaviSyatIti|

4 aparaM hE pitaraH, yUyaM svabAlakAn mA rOSayata kintu prabhO rvinItyAdEzAbhyAM tAn vinayata|

5 hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata|

6 dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|

7 mAnavAn anuddizya prabhumEvOddizya sadbhAvEna dAsyakarmma kurudhvaM|

8 dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|

9 aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|

10 adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|

11 yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|

12 yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|

13 atO hEtO ryUyaM yayA saMkuेlE dinE'vasthAtuM sarvvANi parAjitya dRPhAH sthAtunjca zakSyatha tAm IzvarIyasusajjAM gRhlIta|

14 vastutastu satyatvEna zRgkhalEna kaTiM baddhvA puNyEna varmmaNA vakSa AcchAdya

15 zAntEH suvArttayA jAtam utsAhaM pAdukAyugalaM padE samarpya tiSThata|

16 yEna ca duSTAtmanO'gnibANAn sarvvAn nirvvApayituM zakSyatha tAdRzaM sarvvAcchAdakaM phalakaM vizvAsaM dhArayata|

17 zirastraM paritrANam AtmanaH khagganjcEzvarasya vAkyaM dhArayata|

18 sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|

19 ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM

20 tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|

21 aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yad yuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhikO yuSmAn tat jnjApayiSyati|

22 yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna|

23 aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|

24 yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्