Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

प्रेरिता 6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|

2 tadA dvAdazaprEritAH sarvvAn ziSyAn saMgRhyAkathayan Izvarasya kathApracAraM parityajya bhOjanagavESaNam asmAkam ucitaM nahi|

3 atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,

4 kintu vayaM prArthanAyAM kathApracArakarmmaNi ca nityapravRttAH sthAsyAmaH|

5 EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn

6 prEritAnAM samakSam Anayan, tatastE prArthanAM kRtvA tESAM ziraHsu hastAn Arpayan|

7 aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|

8 stiphAnOे vizvAsEna parAkramENa ca paripUrNaH san lOkAnAM madhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt|

9 tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|

10 kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan|

11 pazcAt tai rlObhitAH katipayajanAH kathAmEnAm akathayan, vayaM tasya mukhatO mUsA Izvarasya ca nindAvAkyam azrauSma|

12 tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan|

13 tadanantaraM katipayajanESu mithyAsAkSiSu samAnItESu tE'kathayan ESa jana EtatpuNyasthAnavyavasthayO rnindAtaH kadApi na nivarttatE|

14 phalatO nAsaratIyayIzuH sthAnamEtad ucchinnaM kariSyati mUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariSyati tasyaitAdRzIM kathAM vayam azRNuma|

15 tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्