Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

2 थिस्सलुनीकियों 3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;

2 yacca vayam avivEcakEbhyO duSTEbhyazca lOkEbhyO rakSAM prApnuyAma yataH sarvvESAM vizvAsO na bhavati|

3 kintu prabhu rvizvAsyaH sa Eva yuSmAn sthirIkariSyati duSTasya karAd uddhariSyati ca|

4 yUyam asmAbhi ryad AdizyadhvE tat kurutha kariSyatha cEti vizvAsO yuSmAnadhi prabhunAsmAkaM jAyatE|

5 Izvarasya prEmni khrISTasya sahiSNutAyAnjca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|

6 hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|

7 yatO vayaM yuSmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuSmAkaM madhyE vayam avihitAcAriNO nAbhavAma,

8 vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yad asmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna ca divAnizaM kAryyam akurmma|

9 atrAsmAkam adhikArO nAstItthaM nahi kintvasmAkam anukaraNAya yuSmAn dRSTAntaM darzayitum icchantastad akurmma|

10 yatO yEna kAryyaM na kriyatE tEnAhArO'pi na kriyatAmiti vayaM yuSmatsamIpa upasthitikAlE'pi yuSmAn AdizAma|

11 yuSmanmadhyE 'vihitAcAriNaH kE'pi janA vidyantE tE ca kAryyam akurvvanta Alasyam AcarantItyasmAbhiH zrUyatE|

12 tAdRzAn lOkAn asmataprabhO ryIzukhrISTasya nAmnA vayam idam AdizAma AjnjApayAmazca, tE zAntabhAvEna kAryyaM kurvvantaH svakIyamannaM bhunjjatAM|

13 aparaM hE bhrAtaraH, yUyaM sadAcaraNE na klAmyata|

14 yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|

15 kintu taM na zatruM manyamAnA bhrAtaramiva cEtayata|

16 zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiM dEyAt| prabhu ryuSmAkaM sarvvESAM saggI bhUyAt|

17 namaskAra ESa paulasya mama karENa likhitO'bhUt sarvvasmin patra Etanmama cihnam EtAdRzairakSarai rmayA likhyatE|

18 asmAkaM prabhO ryIzukhrISTasyAnuुgrahaH sarvvESu yuSmAsu bhUyAt| AmEn|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्