Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

2 कुरिन्थियों 2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjcAhaM punaH zOkAya yuSmatsannidhiM na gamiSyAmIti manasi niracaiSaM|

2 yasmAd ahaM yadi yuSmAn zOkayuktAn karOmi tarhi mayA yaH zOkayuktIkRtastaM vinA kEnAparENAhaM harSayiSyE?

3 mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaM mayAbOdhi; ataEva yairahaM harSayitavyastai rmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEva yuSmabhyam EtAdRzaM patraM mayA likhitaM|

4 vastutastu bahuklEzasya manaHpIPAyAzca samayE'haM bahvazrupAtEna patramEkaM likhitavAn yuSmAkaM zOkArthaM tannahi kintu yuSmAsu madIyaprEmabAhulyasya jnjApanArthaM|

5 yEnAhaM zOkayuktIkRtastEna kEvalamahaM zOkayuktIkRtastannahi kintvaMzatO yUyaM sarvvE'pi yatO'hamatra kasmiMzcid dOSamArOpayituM nEcchAmi|

6 bahUnAM yat tarjjanaM tEna janEnAlambhi tat tadarthaM pracuraM|

7 ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca|

8 iti hEtOH prarthayE'haM yuSmAbhistasmin dayA kriyatAM|

9 yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEti parIkSitum ahaM yuSmAn prati likhitavAn|

10 yasya yO dOSO yuSmAbhiH kSamyatE tasya sa dOSO mayApi kSamyatE yazca dOSO mayA kSamyatE sa yuSmAkaM kRtE khrISTasya sAkSAt kSamyatE|

11 zayatAnaH kalpanAsmAbhirajnjAtA nahi, atO vayaM yat tEna na vanjcyAmahE tadartham asmAbhiH sAvadhAnai rbhavitavyaM|

12 aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE

13 satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi zAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAcitvA mAkidaniyAdEzaM gantuM prasthAnam akaravaM|

14 ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|

15 yasmAd yE trANaM lapsyantE yE ca vinAzaM gamiSyanti tAn prati vayam IzvarENa khrISTasya saugandhyaM bhavAmaH|

16 vayam EkESAM mRtyavE mRtyugandhA aparESAnjca jIvanAya jIvanagandhA bhavAmaH, kintvEtAdRzakarmmasAdhanE kaH samarthO'sti?

17 anyE bahavO lOkA yadvad Izvarasya vAkyaM mRSAzikSayA mizrayanti vayaM tadvat tanna mizrayantaH saralabhAvEnEzvarasya sAkSAd IzvarasyAdEzAt khrISTEna kathAM bhASAmahE|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्