Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 थिस्सलुनीकियों 5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, kAlAn samayAMzcAdhi yuSmAn prati mama likhanaM niSprayOjanaM,

2 yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|

3 zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE|

4 kintu hE bhrAtaraH, yUyam andhakArENAvRtA na bhavatha tasmAt taddinaM taskara iva yuSmAn na prApsyati|

5 sarvvE yUyaM dIptEH santAnA divAyAzca santAnA bhavatha vayaM nizAvaMzAstimiravaMzA vA na bhavAmaH|

6 atO 'parE yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sacEtanaizca bhavitavyaM|

7 yE nidrAnti tE nizAyAmEva nidrAnti tE ca mattA bhavanti tE rajanyAmEva mattA bhavanti|

8 kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM|

9 yata IzvarO'smAn krOdhE na niyujyAsmAkaM prabhunA yIzukhrISTEna paritrANasyAdhikArE niyuुktavAn,

10 jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|

11 ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|

12 hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM|

13 svakarmmahEtunA ca prEmnA tAn atIvAdRyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirOdhA bhavata|

14 hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|

15 aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|

16 sarvvadAnandata|

17 nirantaraM prArthanAM kurudhvaM|

18 sarvvaviSayE kRtajnjatAM svIkurudhvaM yata EtadEva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|

19 pavitram AtmAnaM na nirvvApayata|

20 IzvarIyAdEzaM nAvajAnIta|

21 sarvvANi parIkSya yad bhadraM tadEva dhArayata|

22 yat kimapi pAparUpaM bhavati tasmAd dUraM tiSThata|

23 zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvEna pavitrAn karOtu, aparam asmatprabhO ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddOSatvEna rakSyantAM|

24 yO yuSmAn Ahvayati sa vizvasanIyO'taH sa tat sAdhayiSyati|

25 hE bhrAtaraH, asmAkaM kRtE prArthanAM kurudhvaM|

26 pavitracumbanEna sarvvAn bhrAtRn prati satkurudhvaM|

27 patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarE yuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi|

28 asmAkaM prabhO ryIzukhrISTasyAnugratE yuSmAsu bhUyAt| AmEn|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्