Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 कुरिन्थियों 6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yuSmAkamEkasya janasyAparENa saha vivAdE jAtE sa pavitralOkai rvicAramakArayan kim adhArmmikalOkai rvicArayituM prOtsahatE?

2 jagatO'pi vicAraNaM pavitralOkaiH kAriSyata Etad yUyaM kiM na jAnItha? atO jagad yadi yuSmAbhi rvicArayitavyaM tarhi kSudratamavicArESu yUyaM kimasamarthAH?

3 dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ata aihikaviSayAH kim asmAbhi rna vicArayitavyA bhavEyuH?

4 aihikaviSayasya vicArE yuSmAbhiH karttavyE yE lOkAH samitau kSudratamAsta Eva niyujyantAM|

5 ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyE kimEkO'pi manuSyastAdRg buddhimAnnahi yO bhrAtRvivAdavicAraNE samarthaH syAt?

6 kinjcaikO bhrAtA bhrAtrAnyEna kimavizvAsinAM vicArakANAM sAkSAd vivadatE? yaSmanmadhyE vivAdA vidyanta Etadapi yuSmAkaM dOSaH|

7 yUyaM kutO'nyAyasahanaM kSatisahanaM vA zrEyO na manyadhvE?

8 kintu yUyamapi bhrAtRnEva pratyanyAyaM kSatinjca kurutha kimEtat?

9 Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA

10 lObhinO madyapA nindakA upadrAviNO vA ta Izvarasya rAjyabhAginO na bhaviSyanti|

11 yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|

12 madarthaM sarvvaM dravyam apratiSiddhaM kintu na sarvvaM hitajanakaM|madarthaM sarvvamapratiSiddhaM tathApyahaM kasyApi dravyasya vazIkRtO na bhaviSyAmi|

13 udarAya bhakSyANi bhakSyEbhyazcOdaraM, kintu bhakSyOdarE IzvarENa nAzayiSyEtE; aparaM dEhO na vyabhicArAya kintu prabhavE prabhuzca dEhAya|

14 yazcEzvaraH prabhumutthApitavAn sa svazaktyAsmAnapyutthApayiSyati|

15 yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyA aggAni kiM kAriSyantE? tanna bhavatu|

16 yaH kazcid vEzyAyAm AsajyatE sa tayA sahaikadEhO bhavati kiM yUyamEtanna jAnItha? yatO likhitamAstE, yathA, tau dvau janAvEkAggau bhaviSyataH|

17 mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|

18 mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|

19 yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?

20 yUyaM mUlyEna krItA atO vapurmanObhyAm IzvarO yuSmAbhiH pUjyatAM yata Izvara Eva tayOH svAmI|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्