Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যদাহম্ আৰ্ত্তিমাং তুখিকং ৱা তৱ সমীপং প্ৰেষযিষ্যামি তদা ৎৱং নীকপলৌ মম সমীপম্ আগন্তুং যতস্ৱ যতস্তত্ৰৈৱাহং শীতকালং যাপযিতুং মতিম্ অকাৰ্ষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যদাহম্ আর্ত্তিমাং তুখিকং ৱা তৱ সমীপং প্রেষযিষ্যামি তদা ৎৱং নীকপলৌ মম সমীপম্ আগন্তুং যতস্ৱ যতস্তত্রৈৱাহং শীতকালং যাপযিতুং মতিম্ অকার্ষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယဒါဟမ် အာရ္တ္တိမာံ တုခိကံ ဝါ တဝ သမီပံ ပြေၐယိၐျာမိ တဒါ တွံ နီကပလော် မမ သမီပမ် အာဂန္တုံ ယတသွ ယတသ္တတြဲဝါဟံ ၑီတကာလံ ယာပယိတုံ မတိမ် အကာရ္ၐံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યદાહમ્ આર્ત્તિમાં તુખિકં વા તવ સમીપં પ્રેષયિષ્યામિ તદા ત્વં નીકપલૌ મમ સમીપમ્ આગન્તું યતસ્વ યતસ્તત્રૈવાહં શીતકાલં યાપયિતું મતિમ્ અકાર્ષં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:12
8 अन्तरसन्दर्भाः  

बिरयानगरीयसोपात्रः थिषलनीकीयारिस्तार्खसिकुन्दौ दर्ब्बोनगरीयगायतीमथियौ आशियादेशीयतुखिकत्रफिमौ च तेन सार्द्धं आशियादेशं यावद् गतवन्तः।


अनन्तरं किं जानामि युष्मत्सन्निधिम् अवस्थास्ये शीतकालमपि यापयिष्यामि च पश्चात् मम यत् स्थानं गन्तव्यं तत्रैव युष्माभिरहं प्रेरयितव्यः।


अपरं मम यावस्थास्ति यच्च मया क्रियते तत् सर्व्वं यद् युष्माभि र्ज्ञायते तदर्थं प्रभुना प्रियभ्राता विश्वास्यः परिचारकश्च तुखिको युष्मान् तत् ज्ञापयिष्यति।


मम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति।


तुखिकञ्चाहम् इफिषनगरं प्रेषितवान्।


त्वं हेमन्तकालात् पूर्व्वम् आगन्तुं यतस्व। उबूलः पूदि र्लीनः क्लौदिया सर्व्वे भ्रातरश्च त्वां नमस्कुर्व्वते।


त्वं त्वरया मत्समीपम् आगन्तुं यतस्व,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्