Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 र्यिहूदीयोपाख्यानेषु सत्यमतभ्रष्टानां मानवानाम् आज्ञासु च मनांसि न निवेशयेयुस्तथादिश।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৰ্যিহূদীযোপাখ্যানেষু সত্যমতভ্ৰষ্টানাং মানৱানাম্ আজ্ঞাসু চ মনাংসি ন নিৱেশযেযুস্তথাদিশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 র্যিহূদীযোপাখ্যানেষু সত্যমতভ্রষ্টানাং মানৱানাম্ আজ্ঞাসু চ মনাংসি ন নিৱেশযেযুস্তথাদিশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ရျိဟူဒီယောပါချာနေၐု သတျမတဘြၐ္ဋာနာံ မာနဝါနာမ် အာဇ္ဉာသု စ မနာံသိ န နိဝေၑယေယုသ္တထာဒိၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAm AjnjAsu ca manAMsi na nivEzayEyustathAdiza|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 ર્યિહૂદીયોપાખ્યાનેષુ સત્યમતભ્રષ્ટાનાં માનવાનામ્ આજ્ઞાસુ ચ મનાંસિ ન નિવેશયેયુસ્તથાદિશ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:14
10 अन्तरसन्दर्भाः  

किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।


शिक्षयन्तो बिधीन् न्नाज्ञा भजन्ते मां मुधैव ते।


इदानीम् ईश्वरं ज्ञात्वा यदि वेश्वरेण ज्ञाता यूयं कथं पुनस्तानि विफलानि तुच्छानि चाक्षराणि प्रति परावर्त्तितुं शक्नुथ? यूयं किं पुनस्तेषां दासा भवितुमिच्छथ?


आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ?


सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते;


यतस्तादृशो जनो विपथगामी पापिष्ठ आत्मदोषकश्च भवतीति त्वया ज्ञायतां।


सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?


किन्तु येयं सत्या दृष्टान्तकथा सैव तेषु फलितवती, यथा, कुक्कुरः स्वीयवान्ताय व्यावर्त्तते पुनः पुनः। लुठितुं कर्द्दमे तद्वत् क्षालितश्चैव शूकरः॥


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्