Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 फिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितुञ्च त्वां स्थापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ফিৰৌণি শাস্ত্ৰে লিখতি, অহং ৎৱদ্দ্ৱাৰা মৎপৰাক্ৰমং দৰ্শযিতুং সৰ্ৱ্ৱপৃথিৱ্যাং নিজনাম প্ৰকাশযিতুঞ্চ ৎৱাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ফিরৌণি শাস্ত্রে লিখতি, অহং ৎৱদ্দ্ৱারা মৎপরাক্রমং দর্শযিতুং সর্ৱ্ৱপৃথিৱ্যাং নিজনাম প্রকাশযিতুঞ্চ ৎৱাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဖိရော်ဏိ ၑာသ္တြေ လိခတိ, အဟံ တွဒ္ဒွါရာ မတ္ပရာကြမံ ဒရ္ၑယိတုံ သရွွပၖထိဝျာံ နိဇနာမ ပြကာၑယိတုဉ္စ တွာံ သ္ထာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAM sthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 ફિરૌણિ શાસ્ત્રે લિખતિ, અહં ત્વદ્દ્વારા મત્પરાક્રમં દર્શયિતું સર્વ્વપૃથિવ્યાં નિજનામ પ્રકાશયિતુઞ્ચ ત્વાં સ્થાપિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:17
25 अन्तरसन्दर्भाः  

यथाहं तेषु तिष्ठामि तथा मयि येन प्रेम्ना प्रेमाकरोस्तत् तेषु तिष्ठति तदर्थं तव नामाहं तान् ज्ञापितवान् पुनरपि ज्ञापयिष्यामि।


ततस्तं प्रतीश्वरस्योत्तरं किं जातं? बाल्नाम्नो देवस्य साक्षात् यै र्जानूनि न पातितानि तादृशाः सप्त सहस्राणि लोका अवशेषिता मया।


किन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज्ञायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति।


ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।


किन्तु शास्त्रे किं लिखितं? "त्वम् इमां दासीं तस्याः पुत्रञ्चापसारय यत एष दासीपुत्रः पत्नीपुत्रेण समं नोत्तराधिकारी भविय्यतीति।"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्