Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদৰ্থং ৰিব্কানামিকযা যোষিতা জনৈকস্মাদ্ অৰ্থাদ্ অস্মাকম্ ইস্হাকঃ পূৰ্ৱ্ৱপুৰুষাদ্ গৰ্ভে ধৃতে তস্যাঃ সন্তানযোঃ প্ৰসৱাৎ পূৰ্ৱ্ৱং কিঞ্চ তযোঃ শুভাশুভকৰ্ম্মণঃ কৰণাৎ পূৰ্ৱ্ৱং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদর্থং রিব্কানামিকযা যোষিতা জনৈকস্মাদ্ অর্থাদ্ অস্মাকম্ ইস্হাকঃ পূর্ৱ্ৱপুরুষাদ্ গর্ভে ধৃতে তস্যাঃ সন্তানযোঃ প্রসৱাৎ পূর্ৱ্ৱং কিঞ্চ তযোঃ শুভাশুভকর্ম্মণঃ করণাৎ পূর্ৱ্ৱং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒရ္ထံ ရိဗ္ကာနာမိကယာ ယောၐိတာ ဇနဲကသ္မာဒ် အရ္ထာဒ် အသ္မာကမ် ဣသှာကး ပူရွွပုရုၐာဒ် ဂရ္ဘေ ဓၖတေ တသျား သန္တာနယေား ပြသဝါတ် ပူရွွံ ကိဉ္စ တယေား ၑုဘာၑုဘကရ္မ္မဏး ကရဏာတ် ပူရွွံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAH santAnayOH prasavAt pUrvvaM kinjca tayOH zubhAzubhakarmmaNaH karaNAt pUrvvaM

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તદર્થં રિબ્કાનામિકયા યોષિતા જનૈકસ્માદ્ અર્થાદ્ અસ્માકમ્ ઇસ્હાકઃ પૂર્વ્વપુરુષાદ્ ગર્ભે ધૃતે તસ્યાઃ સન્તાનયોઃ પ્રસવાત્ પૂર્વ્વં કિઞ્ચ તયોઃ શુભાશુભકર્મ્મણઃ કરણાત્ પૂર્વ્વં

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:11
22 अन्तरसन्दर्भाः  

यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।


तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।


तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।


यतो वयं यस्मिन् विश्वस्य दृढभक्त्या निर्भयताम् ईश्वरस्य समागमे सामर्थ्यञ्च


तत् सर्व्वं निरन्तरं स्मरामश्च। हे पियभ्रातरः, यूयम् ईश्वरेणाभिरुचिता लोका इति वयं जानीमः।


य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तितवन्तश्चेति यूयं जानीथ।


सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,


वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः


क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।


तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।


ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्