Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 যতোঽস্মাকং প্ৰভুনা যীশুখ্ৰীষ্টেনেশ্ৱৰস্য যৎ প্ৰেম তস্মাদ্ অস্মাকং ৱিচ্ছেদং জনযিতুং মৃত্যু ৰ্জীৱনং ৱা দিৱ্যদূতা ৱা বলৱন্তো মুখ্যদূতা ৱা ৱৰ্ত্তমানো ৱা ভৱিষ্যন্ কালো ৱা উচ্চপদং ৱা নীচপদং ৱাপৰং কিমপি সৃষ্টৱস্তু

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 যতোঽস্মাকং প্রভুনা যীশুখ্রীষ্টেনেশ্ৱরস্য যৎ প্রেম তস্মাদ্ অস্মাকং ৱিচ্ছেদং জনযিতুং মৃত্যু র্জীৱনং ৱা দিৱ্যদূতা ৱা বলৱন্তো মুখ্যদূতা ৱা ৱর্ত্তমানো ৱা ভৱিষ্যন্ কালো ৱা উচ্চপদং ৱা নীচপদং ৱাপরং কিমপি সৃষ্টৱস্তু

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ယတော'သ္မာကံ ပြဘုနာ ယီၑုခြီၐ္ဋေနေၑွရသျ ယတ် ပြေမ တသ္မာဒ် အသ္မာကံ ဝိစ္ဆေဒံ ဇနယိတုံ မၖတျု ရ္ဇီဝနံ ဝါ ဒိဝျဒူတာ ဝါ ဗလဝန္တော မုချဒူတာ ဝါ ဝရ္တ္တမာနော ဝါ ဘဝိၐျန် ကာလော ဝါ ဥစ္စပဒံ ဝါ နီစပဒံ ဝါပရံ ကိမပိ သၖၐ္ဋဝသ္တု

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 yatO'smAkaM prabhunA yIzukhrISTEnEzvarasya yat prEma tasmAd asmAkaM vicchEdaM janayituM mRtyu rjIvanaM vA divyadUtA vA balavantO mukhyadUtA vA varttamAnO vA bhaviSyan kAlO vA uccapadaM vA nIcapadaM vAparaM kimapi sRSTavastu

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 યતોઽસ્માકં પ્રભુના યીશુખ્રીષ્ટેનેશ્વરસ્ય યત્ પ્રેમ તસ્માદ્ અસ્માકં વિચ્છેદં જનયિતું મૃત્યુ ર્જીવનં વા દિવ્યદૂતા વા બલવન્તો મુખ્યદૂતા વા વર્ત્તમાનો વા ભવિષ્યન્ કાલો વા ઉચ્ચપદં વા નીચપદં વાપરં કિમપિ સૃષ્ટવસ્તુ

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:38
20 अन्तरसन्दर्भाः  

अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति।


अपरम् अस्माकं कश्चित् निजनिमित्तं प्राणान् धारयति निजनिमित्तं म्रियते वा तन्न;


किन्तु यदि वयं प्राणान् धारयामस्तर्हि प्रभुनिमित्तं धारयामः, यदि च प्राणान् त्यजामस्तर्ह्यपि प्रभुनिमित्तं त्यजामः, अतएव जीवने मरणे वा वयं प्रभोरेवास्महे।


किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।


यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।


ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रमञ्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।


तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति,


विश्वासकारणादेव समभाषि मया वचः। इति यथा शास्त्रे लिखितं तथैवास्माभिरपि विश्वासजनकम् आत्मानं प्राप्य विश्वासः क्रियते तस्माच्च वचांसि भाष्यन्ते।


अधिपतित्वपदं शासनपदं पराक्रमो राजत्वञ्चेतिनामानि यावन्ति पदानीह लोके परलोके च विद्यन्ते तेषां सर्व्वेषाम् ऊर्द्ध्वे स्वर्गे निजदक्षिणपार्श्वे तम् उपवेशितवान्,


यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।


किञ्च तेन राजत्वकर्त्तृत्वपदानि निस्तेजांसि कृत्वा पराजितान् रिपूनिव प्रगल्भतया सर्व्वेषां दृष्टिगोचरे ह्रेपितवान्।


तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।


एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।


यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्