Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 अपरं तेभ्यो दण्डदानाज्ञा वा केन करिष्यते? योऽस्मन्निमित्तं प्राणान् त्यक्तवान् केवलं तन्न किन्तु मृतगणमध्याद् उत्थितवान्, अपि चेश्वरस्य दक्षिणे पार्श्वे तिष्ठन् अद्याप्यस्माकं निमित्तं प्रार्थत एवम्भूतो यः ख्रीष्टः किं तेन?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অপৰং তেভ্যো দণ্ডদানাজ্ঞা ৱা কেন কৰিষ্যতে? যোঽস্মন্নিমিত্তং প্ৰাণান্ ত্যক্তৱান্ কেৱলং তন্ন কিন্তু মৃতগণমধ্যাদ্ উত্থিতৱান্, অপি চেশ্ৱৰস্য দক্ষিণে পাৰ্শ্ৱে তিষ্ঠন্ অদ্যাপ্যস্মাকং নিমিত্তং প্ৰাৰ্থত এৱম্ভূতো যঃ খ্ৰীষ্টঃ কিং তেন?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অপরং তেভ্যো দণ্ডদানাজ্ঞা ৱা কেন করিষ্যতে? যোঽস্মন্নিমিত্তং প্রাণান্ ত্যক্তৱান্ কেৱলং তন্ন কিন্তু মৃতগণমধ্যাদ্ উত্থিতৱান্, অপি চেশ্ৱরস্য দক্ষিণে পার্শ্ৱে তিষ্ঠন্ অদ্যাপ্যস্মাকং নিমিত্তং প্রার্থত এৱম্ভূতো যঃ খ্রীষ্টঃ কিং তেন?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အပရံ တေဘျော ဒဏ္ဍဒါနာဇ္ဉာ ဝါ ကေန ကရိၐျတေ? ယော'သ္မန္နိမိတ္တံ ပြာဏာန် တျက္တဝါန် ကေဝလံ တန္န ကိန္တု မၖတဂဏမဓျာဒ် ဥတ္ထိတဝါန်, အပိ စေၑွရသျ ဒက္ၐိဏေ ပါရ္ၑွေ တိၐ္ဌန် အဒျာပျသ္မာကံ နိမိတ္တံ ပြာရ္ထတ ဧဝမ္ဘူတော ယး ခြီၐ္ဋး ကိံ တေန?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE? yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvE tiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaH khrISTaH kiM tEna?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 અપરં તેભ્યો દણ્ડદાનાજ્ઞા વા કેન કરિષ્યતે? યોઽસ્મન્નિમિત્તં પ્રાણાન્ ત્યક્તવાન્ કેવલં તન્ન કિન્તુ મૃતગણમધ્યાદ્ ઉત્થિતવાન્, અપિ ચેશ્વરસ્ય દક્ષિણે પાર્શ્વે તિષ્ઠન્ અદ્યાપ્યસ્માકં નિમિત્તં પ્રાર્થત એવમ્ભૂતો યઃ ખ્રીષ્ટઃ કિં તેન?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:34
37 अन्तरसन्दर्भाः  

इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।


अथ प्रभुस्तानित्यादिश्य स्वर्गं नीतः सन् परमेश्वरस्य दक्षिण उपविवेश।


कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।


तस्मिन् दिवसे कामपि कथां मां न प्रक्ष्यथ। युष्मानहम् अतियथार्थं वदामि, मम नाम्ना यत् किञ्चिद् पितरं याचिष्यध्वे तदेव स दास्यति।


किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।


इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।


यतो जीवन्तो मृताश्चेत्युभयेषां लोकानां प्रभुत्वप्राप्त्यर्थं ख्रीष्टो मृत उत्थितः पुनर्जीवितश्च।


यदि वयं विश्वसामस्तर्ह्यस्माकमपि सएव विश्वासः पुण्यमिव गणयिष्यते।


ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।


अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।


यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं।


स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।


ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।


यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।


यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।


यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।


अहम् अमरस्तथापि मृतवान् किन्तु पश्याहम् अनन्तकालं यावत् जीवामि। आमेन्। मृत्योः परलोकस्य च कुञ्जिका मम हस्तगताः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्