Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং যৎ পাপস্য দাসাঃ পুন ৰ্ন ভৱামস্তদৰ্থম্ অস্মাকং পাপৰূপশৰীৰস্য ৱিনাশাৰ্থম্ অস্মাকং পুৰাতনপুৰুষস্তেন সাকং ক্ৰুশেঽহন্যতেতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং যৎ পাপস্য দাসাঃ পুন র্ন ভৱামস্তদর্থম্ অস্মাকং পাপরূপশরীরস্য ৱিনাশার্থম্ অস্মাকং পুরাতনপুরুষস্তেন সাকং ক্রুশেঽহন্যতেতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ ယတ် ပါပသျ ဒါသား ပုန ရ္န ဘဝါမသ္တဒရ္ထမ် အသ္မာကံ ပါပရူပၑရီရသျ ဝိနာၑာရ္ထမ် အသ္မာကံ ပုရာတနပုရုၐသ္တေန သာကံ ကြုၑေ'ဟနျတေတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 વયં યત્ પાપસ્ય દાસાઃ પુન ર્ન ભવામસ્તદર્થમ્ અસ્માકં પાપરૂપશરીરસ્ય વિનાશાર્થમ્ અસ્માકં પુરાતનપુરુષસ્તેન સાકં ક્રુશેઽહન્યતેતિ વયં જાનીમઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:6
18 अन्तरसन्दर्भाः  

अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।


किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्याऽभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूपञ्च फलम् आस्ते।


व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकिङ्करो विद्ये।


यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ।


वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनोऽम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते।


ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।


ये तु ख्रीष्टस्य लोकास्ते रिपुभिरभिलाषैश्च सहितं शारीरिकभावं क्रुशे निहतवन्तः।


किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।


तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,


अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।


यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्