Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 अपरञ्च क्षीणविश्वासो न भूत्वा शतवत्सरवयस्कत्वात् स्वशरीरस्य जरां सारानाम्नः स्वभार्य्याया रजोनिवृत्तिञ्च तृणाय न मेने।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰঞ্চ ক্ষীণৱিশ্ৱাসো ন ভূৎৱা শতৱৎসৰৱযস্কৎৱাৎ স্ৱশৰীৰস্য জৰাং সাৰানাম্নঃ স্ৱভাৰ্য্যাযা ৰজোনিৱৃত্তিঞ্চ তৃণায ন মেনে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরঞ্চ ক্ষীণৱিশ্ৱাসো ন ভূৎৱা শতৱৎসরৱযস্কৎৱাৎ স্ৱশরীরস্য জরাং সারানাম্নঃ স্ৱভার্য্যাযা রজোনিৱৃত্তিঞ্চ তৃণায ন মেনে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရဉ္စ က္ၐီဏဝိၑွာသော န ဘူတွာ ၑတဝတ္သရဝယသ္ကတွာတ် သွၑရီရသျ ဇရာံ သာရာနာမ္နး သွဘာရျျာယာ ရဇောနိဝၖတ္တိဉ္စ တၖဏာယ န မေနေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparanjca kSINavizvAsO na bhUtvA zatavatsaravayaskatvAt svazarIrasya jarAM sArAnAmnaH svabhAryyAyA rajOnivRttinjca tRNAya na mEnE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અપરઞ્ચ ક્ષીણવિશ્વાસો ન ભૂત્વા શતવત્સરવયસ્કત્વાત્ સ્વશરીરસ્ય જરાં સારાનામ્નઃ સ્વભાર્ય્યાયા રજોનિવૃત્તિઞ્ચ તૃણાય ન મેને|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:19
11 अन्तरसन्दर्भाः  

ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज।


यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?


तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?


तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।


तव मांसभक्षणसुरापानादिभिः क्रियाभि र्यदि तव भ्रातुः पादस्खलनं विघ्नो वा चाञ्चल्यं वा जायते तर्हि तद्भोजनपानयोस्त्यागो भद्रः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्