Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 मङ्गलार्थं पापमपि करणीयमिति वाक्यं त्वया कुतो नोच्यते? किन्तु यैरुच्यते ते नितान्तं दण्डस्य पात्राणि भवन्ति; तथापि तद्वाक्यम् अस्माभिरप्युच्यत इत्यस्माकं ग्लानिं कुर्व्वन्तः कियन्तो लोका वदन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মঙ্গলাৰ্থং পাপমপি কৰণীযমিতি ৱাক্যং ৎৱযা কুতো নোচ্যতে? কিন্তু যৈৰুচ্যতে তে নিতান্তং দণ্ডস্য পাত্ৰাণি ভৱন্তি; তথাপি তদ্ৱাক্যম্ অস্মাভিৰপ্যুচ্যত ইত্যস্মাকং গ্লানিং কুৰ্ৱ্ৱন্তঃ কিযন্তো লোকা ৱদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মঙ্গলার্থং পাপমপি করণীযমিতি ৱাক্যং ৎৱযা কুতো নোচ্যতে? কিন্তু যৈরুচ্যতে তে নিতান্তং দণ্ডস্য পাত্রাণি ভৱন্তি; তথাপি তদ্ৱাক্যম্ অস্মাভিরপ্যুচ্যত ইত্যস্মাকং গ্লানিং কুর্ৱ্ৱন্তঃ কিযন্তো লোকা ৱদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မင်္ဂလာရ္ထံ ပါပမပိ ကရဏီယမိတိ ဝါကျံ တွယာ ကုတော နောစျတေ? ကိန္တု ယဲရုစျတေ တေ နိတာန္တံ ဒဏ္ဍသျ ပါတြာဏိ ဘဝန္တိ; တထာပိ တဒွါကျမ် အသ္မာဘိရပျုစျတ ဣတျသ္မာကံ ဂ္လာနိံ ကုရွွန္တး ကိယန္တော လောကာ ဝဒန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 maggalArthaM pApamapi karaNIyamiti vAkyaM tvayA kutO nOcyatE? kintu yairucyatE tE nitAntaM daNPasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniM kurvvantaH kiyantO lOkA vadanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 મઙ્ગલાર્થં પાપમપિ કરણીયમિતિ વાક્યં ત્વયા કુતો નોચ્યતે? કિન્તુ યૈરુચ્યતે તે નિતાન્તં દણ્ડસ્ય પાત્રાણિ ભવન્તિ; તથાપિ તદ્વાક્યમ્ અસ્માભિરપ્યુચ્યત ઇત્યસ્માકં ગ્લાનિં કુર્વ્વન્તઃ કિયન્તો લોકા વદન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:8
10 अन्तरसन्दर्भाः  

यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।


अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।


प्रभूतरूपेण यद् अनुग्रहः प्रकाशते तदर्थं पापे तिष्ठाम इति वाक्यं किं वयं वदिष्यामः? तन्न भवतु।


किन्तु वयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवाम, इति कारणात् किं पापं करिष्यामः? तन्न भवतु।


तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।


ततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति।


मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः।


यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्