Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ৱ্যৱস্থাযাং যদ্যল্লিখতি তদ্ ৱ্যৱস্থাধীনান্ লোকান্ উদ্দিশ্য লিখতীতি ৱযং জানীমঃ| ততো মনুষ্যমাত্ৰো নিৰুত্তৰঃ সন্ ঈশ্ৱৰস্য সাক্ষাদ্ অপৰাধী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ৱ্যৱস্থাযাং যদ্যল্লিখতি তদ্ ৱ্যৱস্থাধীনান্ লোকান্ উদ্দিশ্য লিখতীতি ৱযং জানীমঃ| ততো মনুষ্যমাত্রো নিরুত্তরঃ সন্ ঈশ্ৱরস্য সাক্ষাদ্ অপরাধী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဝျဝသ္ထာယာံ ယဒျလ္လိခတိ တဒ် ဝျဝသ္ထာဓီနာန် လောကာန် ဥဒ္ဒိၑျ လိခတီတိ ဝယံ ဇာနီမး၊ တတော မနုၐျမာတြော နိရုတ္တရး သန် ဤၑွရသျ သာက္ၐာဒ် အပရာဓီ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 વ્યવસ્થાયાં યદ્યલ્લિખતિ તદ્ વ્યવસ્થાધીનાન્ લોકાન્ ઉદ્દિશ્ય લિખતીતિ વયં જાનીમઃ| તતો મનુષ્યમાત્રો નિરુત્તરઃ સન્ ઈશ્વરસ્ય સાક્ષાદ્ અપરાધી ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:19
24 अन्तरसन्दर्भाः  

तस्मात् तेऽकारणं माम् ऋतीयन्ते यदेतद् वचनं तेषां शास्त्रे लिखितमास्ते तत् सफलम् अभवत्।


तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।


फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।


सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।


तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः।


केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।


अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो ऽन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।


तत ईश्वरस्य साक्षात् केनाप्यात्मश्लाघा न कर्त्तव्या।


यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"


हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?


अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।


यूयं यद्यात्मना विनीयध्वे तर्हि व्यवस्थाया अधीना न भवथ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्