Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 ईश्वरमुद्दिश्य स्वं श्लाघसे, तथा व्यवस्थया शिक्षितो भूत्वा तस्याभिमतं जानासि, सर्व्वासां कथानां सारं विविंक्षे,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ঈশ্ৱৰমুদ্দিশ্য স্ৱং শ্লাঘসে, তথা ৱ্যৱস্থযা শিক্ষিতো ভূৎৱা তস্যাভিমতং জানাসি, সৰ্ৱ্ৱাসাং কথানাং সাৰং ৱিৱিংক্ষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ঈশ্ৱরমুদ্দিশ্য স্ৱং শ্লাঘসে, তথা ৱ্যৱস্থযা শিক্ষিতো ভূৎৱা তস্যাভিমতং জানাসি, সর্ৱ্ৱাসাং কথানাং সারং ৱিৱিংক্ষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဤၑွရမုဒ္ဒိၑျ သွံ ၑ္လာဃသေ, တထာ ဝျဝသ္ထယာ ၑိက္ၐိတော ဘူတွာ တသျာဘိမတံ ဇာနာသိ, သရွွာသာံ ကထာနာံ သာရံ ဝိဝိံက္ၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 Izvaramuddizya svaM zlAghasE, tathA vyavasthayA zikSitO bhUtvA tasyAbhimataM jAnAsi, sarvvAsAM kathAnAM sAraM viviMkSE,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 ઈશ્વરમુદ્દિશ્ય સ્વં શ્લાઘસે, તથા વ્યવસ્થયા શિક્ષિતો ભૂત્વા તસ્યાભિમતં જાનાસિ, સર્વ્વાસાં કથાનાં સારં વિવિંક્ષે,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:18
19 अन्तरसन्दर्भाः  

तदर्थं प्रथममारभ्य तानि सर्व्वाणि ज्ञात्वाहमपि अनुक्रमात् सर्व्ववृत्तान्तान् तुभ्यं लेखितुं मतिमकार्षम्।


यो दासः प्रभेाराज्ञां ज्ञात्वापि सज्जितो न तिष्ठति तदाज्ञानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति;


इमां कथां विदित्वा यदि तदनुसारतः कर्म्माणि कुरुथ तर्हि यूयं धन्या भविष्यथ।


अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।


अपरं ज्ञानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो ऽन्धलोकानां मार्गदर्शयिता


ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,


सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।


किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।


अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्